SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२उ०३ सू० ३२ पद्महृदादि द्रहद्वैविध्यनिरूपणम् ४१९ बहसम० जाव तं जहा--रोहियप्पवायदहे चेव रोहियंसप्पवायदहे चेव । जंबूमंदरस्स पव्वयस्स दाहिणेणं हरियासे वासे दो पवायदहा पण्णत्ता बहुसम० जाव तं जहा--हरिप्पवायहहे चेव हरिकंतप्पवायदहे चेव । जंबूमंदरस्स पव्वयस्त उत्तरदाहिणेणं महाविदेहवासे दो पवायदहा पण्णत्ता बहुसम० जाव तं जहा-- सीयप्पवायदहे चेव सीतोदप्पवायद्दहे चेव। जंबू मंदरस्स पवयस्स उत्तरेणं रम्मए वासे दो पवायदहा पण्णत्ता बहसमजाव तं जहा --णरकंतप्पवायदहे चेव णारीकंतप्पवायदहे चेव । एवं हेरण्णवए वासे दो पवायदहा पण्णत्ता- बहुसम० जाव तं जहा-सुवन्नकूलप्पवायदहे चेव रुप्पकूलप्पवायदहे चेव । जंबू मंदरस्स पव्वयस्स उत्तरेणं एरवएवासे दो पयायदहा पण्णत्ता बहुसमजाव तं जहा रत्तप्पवायदहे चेव रत्तवइप्पवायदहे चेव। जंबू मंदरस्स पव्वयस्स दाहिणेणं भारहेवासे दो महाणईओ पण्णत्ताओ बहुसमजाव तं जहा-गंगा चेव सिंधू चेव । एवं जहा पवायदहा तहा गईओ भाणियव्वाओ जाय एवए वासे दो महाणईओ पण्णत्ताओ बहुसमतुल्लाओ जाव तं जहा–रत्ता चेव रत्तवई चेव ॥सू०३२॥ छाया-जम्बू मन्दस्थ पर्वतस्य उत्तरदक्षिणेन चुल्ल (क्षुद्र ) हिमवच्छिखरिणोवर्षधरपर्वतयो द्वौं महाहूदौ प्रज्ञप्तौ बहुसमतुल्यौ अविशेषौ अनानात्वौ अन्योन्यं नातिवर्त्तते, आयामविष्कम्भोच्चत्वोद्वेधसंस्थानपरिणाहेन, तद्यथा - पद्मह्रदश्चैव 'जंबू मंदरस्स पव्वयस्स' इत्यादि। टीकार्थ-जम्बूद्वीपस्थ सुमेरुपर्वतकी उत्तरदिशामें और दक्षिण दिशा में क्षुद्रहिमवान् पर्वत एवं शिखरी पर्वतके ऊपर दो महाहूद द्रह कहे गये हैं "जबूमंदरस्स पव्वयस्स" त्याह ટીકાઈ–જંબુદ્વિવમાં આવેલા સુમેરુ પર્વતની ઉત્તર દિશામાં અને દક્ષિણ દિશામાં આવેલા ક્ષુદ્રહિમવાનું અને શિખરી પર્વત પર બે મહા (સરોવર) શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy