SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०२३०२सू०२३ भव्यादि विशेषणैः नारकादिर४ दण्डक नि० ३४१ प्रथमसमयोपपन्नकाश्चैव, अप्रथमसमयोपपन्नकाश्चैव, यावद् वैमानिकाः ४ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-आहारकाश्चैव अनाहारकाश्चैत्र, यावद् वैमानिकाः ५ । द्विविधा नैरयिकाः प्रज्ञप्तास्त यथा-उच्छ्वासकाश्चैव नोउच्छ्वासकाश्चन, याबद् वैमानिकाः ६ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्चव अनिन्द्रियाश्चैव, यावद् वैमानिकाः ७ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-पर्याप्तकाश्चैव अपर्याप्त काश्चैव, यावद् वैमानिकाः ८। द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-सज्ञिनश्चैव, असज्ञिनश्चैव, एवं पंचेन्द्रियाः सर्वे विकलेन्द्रियवर्जा यावद् वानव्यन्तराः ९ । द्विविधा-नैरयिकाः प्रज्ञप्तास्तद्यथा-भाषकाश्चैव अभाषकाश्चैव, एवमेकेन्द्रियवर्जाः सर्वे यावद् वैमानिकाः १० । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-सम्यग्दृष्टिकाश्चैव मिथ्यादृष्टिकाश्चैव एवमेकेन्द्रियवर्नाः सर्वे यावद् वैमानिकाः ११ । द्विविधा नैरयिका प्रज्ञतास्तद्यथा-परीतसांसारिकाश्चैत्र अनन्तसांसारिकाश्चैव, यावद् वैमानिकाः १२ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-संख्येयकालसमयस्थितिकाश्चैव असंख्येयकालसमयस्थितिकाश्चव, एवं पंवेन्द्रिया एकेन्द्रियविकलेन्द्रियवर्जा यावद वानव्यन्तराः १३ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-मुलभवोधिकाश्चैव दुर्लभ बोधिकाश्चैव यावद् वैमानिकाः १४ । द्विविधा नैरयिकाः प्रज्ञप्तास्तवथा-कृष्णपाक्षिकाश्चैन शुक्लपाक्षिकाश्चैव, यावद् वैमानिकाः १५ । द्विविधा नैरयिकाः प्रज्ञतास्तद्यथा-चरमाश्चैव, अवरमाश्चैव, यावद् वैमानिकाः १६ ।। सू० २३ ॥ टीका--' दुविहा णेरइया' इत्यादिभविकदण्ड के द्विविधा नैरयिकाः भवन्ति-भवसिद्धिका अभवसिद्धिकाश्चेति । तत्र भवसिद्धिकाः-भवेन भवाभ्यां भवै र्वा, भाविनी वा सिद्धिर्येषां ते तथा । तद्विपरीता जीवाधिकार होने से ही अब सूत्रकार भव्यादि सोलह विशेषणों द्वारा दण्डककी प्ररूपणा करते हैं-"दुविहा नेरइया पगत्ता' इत्यादि ।।२३।। __भविक दण्डक में नैरथिक दो प्रकार के कहे गये हैं एक भवसिद्धिक और दूसरे अभवसिद्धिक जिन्हें एकभव से या दो भवों से या अनेक भवों से सिद्धि प्राप्त होती है ये भयसिद्धिक नैरपिक हैं और जो इनसे विपरीत हैं अभव्य हैं-वे अभयसिद्धिक हैं । " यावद् वैमानिकाः" १ જીવાધિકાર ચાલી રહ્યો છે, તેથી સૂત્રકાર હવે ભવ્યાદિ ૧૬ વિશેષણે ६२॥ ६४ी ५३५९४२ छ-" दुविहा नेरइया पण्णत्ता" छत्यादि ॥ २३ ॥ ભવિક દંડકમાં નારકે બે પ્રકારના કહ્યા છે–(૧) ભવસિદ્ધિક અને (૨) અભવસિદ્ધિક જેમને એક ભવ, બે ભવ કે અનેક ભ કરીને સિદ્ધિ પ્રાપ્ત થાય છે, એવાં નારક જીવોને ભવસિદ્ધિક નારકો કહે છે. તેમનાથી વિપરીત શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy