SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२ उ १ सू०१६ पृथिव्यादीनां द्वविध्यनिरूपणम् ३०९ पुढविकाइया पण्णत्ता, तं जहा-अणंतरोगाढा चेव, परंपरोगाढा चेप २३, जाव दवा २८॥ सू० १७॥ छाया-द्विविधाः पृथिवीकायिकाः प्रज्ञप्ता, तद्यथा-सूक्ष्माश्चैव बादराश्चैव १ । एवं यावद् द्विविधाः वनस्पतिकायिकाः प्रज्ञप्ताः, तद्यथा-सूक्ष्माश्चैव बादराश्चैव५। द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चैव, आर्याप्तकाश्चैव ६। एवं यावद् वनस्पतिकायिकाः १० । द्विविधाः पृथिवीकायिकाः प्राप्ताः, तद्यथापरिणताश्चैव, अपरिणताश्चैत्र ११ । एवं यावद् वनस्पतिकायिकाः १५ । द्विविधानि द्रव्याणि प्रज्ञप्तानि, तद्यथा-परिणतानि चैव अपरिणतानि चैव १६ । द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, यद्यथा-गतिसमापनकाश्चैव, अगतिसमापनकाश्चैव १७। एवं यावद् वनस्पतिकायिकाः २१ । द्विविधानि द्रव्याणि प्रज्ञप्तानि, तद्यथागतिसमापनकानि चैत्र, अगतिसमापन्न कानि चैत्र २२ । द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, तद्यथा-अनन्तरावगाढाश्चैव, परम्परावगाढाश्चैव २३ । यावद् द्रव्याणि २८ ॥ सू० १७॥ टीका-'दुविहा पुढविक्काइया' इत्यादि। पृथिव्येच कायः शरीरं येषां ते पृथिवीकायिकाः, ते द्विविधाः द्विपकाराः प्रज्ञप्ताः, तद्यथा-सूक्ष्मनामकर्मोदयात् सूक्ष्माः सर्वलोकव्यापिनः । बादरनामकर्मोंदयाद् बादराः, ये लोकैकदेशे पृथिवीपर्वतादिष्वेव वर्तन्ते १ । एवं-पृथिवीकाय सूत्रवत् शेषाणि अप्तेजोवायुसूत्राणि वाच्यानि यावत् वनस्पतिकायमूत्रम्-वनस्प संयम का वर्णन करके अब सूत्रकार पृथिव्यादि जीव स्वरूप का वर्णन करते हैं क्यों कि जीव और अजीव के विषय में ही संयम होता है "दुविहा पुढवी काइया पण्णत्ता" इत्यादि ॥१७॥ टीकार्थ-पृथिवीकायिक जीव दो प्रकारके कहे गये हैं एक सूक्ष्मपृथिवीकायिक और दूसरे बाद पृथिवीकायिक इसी प्रकार से अप्कायिक वायुकायिक और वनस्पतिकायिक भी सूक्ष्म और बादर के भेद સંયમનું વર્ણન પૂરું થયું, હવે સૂત્રકાર પૃ શકાય આદિ જીવોના સ્વરૂપનું વર્ણન કરે છે, કારણ કે જીવ અને અજીવના વિષયમાં જ સંયમ થાય છે. " दुविहा पुढवीकाइया पण्णत्ता" छत्यादि ॥ १७ ॥ ટીકાથ–પૃવીકાયિક જીવ બે પ્રકારનાં કહ્યાં છે-(૧) સૂક્ષ્મ પૃથ્વી કાયિક અને (૨) બાદર પૃથ્વીકાયિક. એજ પ્રમાણે અપૂકાયિક, વાયુકાયિક અને વનસ્પતિકાયિક જી પણ સૂક્ષમ અને બાદરના ભેદથી બન્ને પ્રકારનાં કહ્યાં શ્રી સ્થાનાંગ સૂત્ર :૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy