SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०२ उ०१ सू० १४ दर्शनद्वयनिरूपणम् २८३ भवति । स एव तेषामर्थदण्डः, अन्यथाखनर्थदण्डः। अथवा-भवान्तरीयो योऽर्थदण्डादिपरिणामस्तदपेक्षया दण्डद्वयं पृथिव्यादीनां बोध्यम् ॥ सू० १३ ॥ स चायं दण्डः सम्यग्दर्शनादित्रयवतां न भवतीत्यतस्तत्रितयनिरूपणं कर्तुमिच्छन् पूर्व सामान्येन दर्शनस्वरूपं निरूपयति मूलम्-दुविहे दंसणे पन्नत्ते । तं जहा,सम्मदंसणे चेव, मिच्छादसणे चेव । सम्मदंसणे दुविहे पन्नत्ते । तं जहा-णिसग्गसम्मदंसणे चेव, अभिगमसम्मदंसणे चेव । णिसग्गसम्मदंसणे दुविहे पन्नत्ते । तं जहा-पडिवाई चेव, अपडिवाई चेव । अभिगमसम्मइंसणे दुबिहे पन्नत्ते । तं जहा पडिवाई चेव, अपडिचाई चेव । मिच्छादंसणे दुविहे पन्नत्ते । तं जहा-अभिग्गहियमिच्छादसणे चेव, अणभिगहियमिच्छादसणे चेव । अभिग्गहियमिच्छादंसणे दुविहे पन्नत्ते तं जहा-सपज्जवसिए चेव, अपजवसिए चेव । एवमणभिगहियमिच्छादंणेऽवि ॥ सू० १४ ॥ ___ छाया-द्विविधं दर्शनं प्रज्ञप्तम् । तद् यथा-सम्यग्दर्शनं चैव, मिथ्यादर्शनं चैव । सम्यग्दर्शनं द्विविधं प्रज्ञप्तम् । तद् यथा-निसर्गसम्यग्दर्शनं चैव, अभिगमसम्यग्दर्शनं चैव । निसर्गसम्यग्दर्शनं द्विविधं प्रज्ञप्तम् । तं जहा-प्रतिपातिचैव, अप्रतिपाति चैव । अभिगमसम्यग्दर्शनं द्विविध प्रज्ञप्तम् । तद् यथा-प्रतिपाति चैव, अप्रतिपाति चैत्र । मिथ्यादर्शनं द्विविधं प्रज्ञप्तम् । तद् यथा-अभिग्रहिकमिथ्यादर्शनं चैव, अनभिग्रहिकमिथ्यादर्शनं चैव । अमिग्रहिकमिथ्यादर्शनं द्विविधं प्रज्ञप्तम् । तद् यथा-सपर्यवसितं चैव, अपर्यवसितं चैव । एवमनभिग्रहिकमिथ्यादर्शनमपि॥१४॥ पर जीवों का उपघात होता है तद्रूप अर्थ दण्ड होता है इससे अतिरिक्त यहां अनर्थ दण्ड होता है अथवा भवान्तरीय जो अर्थदण्डादिरूप उनका परिणाम है उस अपेक्षा से दण्डद्वय पृथिव्यादिकों के होते हैं ऐसा जान लेना चाहिये । सू० १३ ॥ ગ્રહણ કરવામાં જેને જે ઉપઘાત થાય છે, તે ઉપઘાત રૂપ અર્થ દંડને સદ્ભાવ હોય છે. તદુપરાંત તેઓમાં અનર્થ દંડને પણ સદૂભાવ હોય છે. અથવા ભવાન્તરીય જે અર્થ દંડાદિ રૂપ તેમનું પરિણામ છે, તે દષ્ટિએ એમ સમજવું જોઈએ કે પૃથ્વીકાય આદિમાં પણ બન્ને પ્રકારના દંડને સદૂભાવ હોય છે. જે સૂ૦ ૧૩ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy