SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२ उ०१० ८ आरम्भपरिग्रहानववोधेन धर्माद्यलाभ नि० २६७ छाया-द्वे स्थाने अपरिज्ञाय आत्मा नो केवलिप्रज्ञप्तं धर्म लभते श्रवणतायै । तद् यथा - आरम्भश्चैत्र, परिग्रहश्चैव । द्वे स्थाने अपरिज्ञाय आत्मा नो केवलां बोधिं बुध्यते । तद् यथा-आरम्भश्चैव परिग्रहश्चैव । द्वे स्थाने अपरिज्ञाय आत्मा नो केवलां मुण्डो भूखा अगाराद् अनगारितां मत्रजति । तद् यथा - आरम्भश्चैव परिग्रहश्चैव । एवं न केवलं ब्रह्मचर्यासमावसति । नो केवलेन संयमेन संयमयति । नो केवलेन संवरेण संवृणोति । नो केवलमाभिनिवोधिकज्ञानमुत्पादयति । एवं श्रुतज्ञानम्, अवधिज्ञानम्, मनः पर्यवज्ञानम् केवलज्ञानम् ॥ ० ८ ॥ टीका' दो ठाणाई अपरियाणिचा ' इत्यादि द्वे स्थाने= द्वे वस्तुनी, अपरिज्ञाय = ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरि ज्ञया चाप्रत्याख्याय आत्मा नो-जैव केवलज्ञतं - जिनोक्त धर्म - श्रुतचारित्रलक्षणं धर्म, श्रवणतायै श्रोतुम्, नो-नैव लभते । ये द्वे स्थाने अपरिज्ञाय जिनोक्तधर्मस्य श्रवणं दुर्लभं ते के उभे त्याशङ्क्याह - तं जहा - 'आर' भे चैव परिग्गहे चैत्र' इति । आरम्भश्चैव परिग्रहश्चैव । तत्र - आरम्भः - कृष्यादित्ता पृथिव्यादिपड्कायोपमर्द आत्मा ज्ञान और चारित्र को किस कारण से प्राप्त नहीं कर पाता है ? इस विषयको स्पष्ट करने के अभिप्राय से सूत्रकार कहते हैं "दो ठाणाई अपरियाणित्ता आया णो केवल पनन्तं" इत्यादि ||८| टीकार्थ-दो स्थानोंको दो वस्तुओं को ज्ञपरिज्ञासे जाने बिना और प्रत्याख्यान परिज्ञासे त्यागे विना आत्मा केवलि प्रज्ञप्त जिनोक्त धर्म को श्रुतचारित्र रूप धर्म को सुनने के लिये प्राप्त नहीं करता है अर्थात् ऐसे व्यक्ति को जिनोक्त धर्म का श्रवण दुर्लभ होता है वे ही दो स्थान" आरंभे चैव परिग्गहे चेव " इस पाठ द्वारा प्रकट किये गये हैं खेती आदि क्रिया द्वारा षट्कायके जीवोंका उपमर्दन करनेरूप जो व्यापार है, કયા કારણેાને લઇને આત્મા, જ્ઞાન અને ચારિત્રને પ્રાપ્ત કરી શકતા નથી, એ વાતનું હવે સૂત્રકાર નિરૂપણ કરે છે— 66 दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं " त्याहि ॥८॥ એ સ્થાનાને :( એ વસ્તુઓને) જ્ઞરિજ્ઞાથી જાણ્યા વિના અને પ્રત્યાખ્યાન પરિજ્ઞાથી ત્યાગ કર્યાવિના આત્મા કૅવલિપ્રજ્ઞસ જિનેાક્ત ધમનું-શ્રુતચારિત્ર રૂપ ધર્મોનું શ્રવણ કરી શકતા નથી એટલે કે એવી વ્યક્તિને માટે જિનેાક્ત ધનું શ્રવણ દુર્લભ ખની જાય છે. એ એ સ્થાન નીચેના સૂત્રપાઠ દ્વારા પ્રકઢ ५२वामां भाव्यां छे-“ आरंभे चैव परिगहे चेव " ( १ ) भारल अने (२) પરિગ્રહ, ખેતી આદિ ક્રિયા દ્વારા છકાયના જીવેાનું ઉપમર્દન કરવારૂપ જે શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy