SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ३३० स्थानाङ्गसूत्रे ___ पुनः प्रकारान्तरेण क्रियाया द्वैविध्यमाह-दो किरियाओ' इत्यादि । द्वे क्रिये प्रज्ञप्ते । तद् यथा-प्रेमप्रत्यया, द्वेषप्रत्यया चेति । प्रेमाः-रागः, मायालोभरूपः स प्रत्ययः-कारणं यस्याः सा प्रेमप्रत्यया। द्वेषः-क्रोधमानरूपः स प्रत्ययः कारणं यस्याः सा द्वेषप्रत्यया। प्रेमप्रत्यया क्रिया द्विविधा-मायाप्रत्यया लोभप्रत्यया चेति । तथाद्वेषप्रत्ययाऽपि द्विविधा-क्रोधप्रत्यया मानप्रत्यया चेति । एतत् सुगमम् ।।मू०४॥ मूलम्-दुविहा गरिहा पन्नत्ता, तं जहा-मणसा वेगे गरिहइ । वयसा वेगे गरिहइ अहवा गरिहा दुविहा पन्नत्ता । तं जहा-दोहं वेगे अद्धं गरिहइ,रहस्सं वेगे गरिहाइ ॥ सू० ५॥ __ छाया-द्विविधा गर्दा प्रज्ञप्ता । तद् यथा-मनसा या एको गर्हते । वचसा वा एको गर्हते । अथवा गर्दा द्विविधा-प्रज्ञप्ता । तद् यथा-दीधीं वा एकः अद्धां गर्हते । ह्रस्वां वा एकः अद्धां गर्हते ॥ सू० ५ ॥ टीका-'दुविहा गरिहा' इत्यादि गर्दा-गर्हणं, पापस्य प्रकाशनम् । सा च स्वविषयिका, परविषयिका चेति द्विविधा । सा पुनद्रव्यभावभेदेन द्विविधा । तत्र द्रव्यगर्दा-मिथ्यादृष्टिकृता, उपक्रिया है तथा क्रोधमान रूप द्वेष जिसका कारण होता है वह द्वेष प्रत्यया क्रिया है प्रेमप्रत्यया क्रिया दो प्रकारकी होती है एक मायाप्रत्यया और दूसरी लोभ प्रत्यया तथा द्वेषप्रत्यया क्रिया भी दो प्रकारकी होती है एक क्रोधप्रत्यया और दूसरी मानप्रत्यया यह सब सुगम है ।।सू०४॥ दुविहा गरिहा पन्नत्ता इत्यादि ॥५॥ टोकार्थ-गर्दा दो प्रकारकी कही गई है पापका प्रकाशन करना इसका नाम गर्दा है वह गहीं स्वविषयिका और पर विषयिका के भेद से दो प्रकार की कही गई है तथा द्रव्य गहीं और भावगर्दा के भेद से भी કહે છે. ક્રોધમાન રૂપ દેષ જે ક્રિયામાં કારણભૂત હોય છે તે ક્રિયાને ઠેષ પ્રત્યયા કિયા કહે છે. પ્રેમપ્રત્યયા કિયાના ભેદ કહ્યા છે-(૧) માયાપ્રત્યયા અને (૨) લાભપ્રત્યયા. દ્વેષપ્રત્યયા કિયાના પણ નીચે પ્રમાણે બે ભેદ પડે છે-(૧) કોધપ્રત્યયા અને (૨) માનપ્રત્યયા. તેમના અર્થ સરળ હોવાથી વધુ સ્પષ્ટતાની १३२ नथी. ॥ सू०४ ॥ " दुविहा गरिहा पण्णत्ता" त्या ॥ ५ ॥ ગહ બે પ્રકારની છે. પાપનું પ્રકાશન કરવું તેનું નામ ગહ છે. તે ગહન સવિષયિકા અને પરદિષયિકા નામના બે ભેદ પડે છે. તથા દ્રવ્યગહ અને ભાવગહના ભેદથી પણ તેના બે પ્રકાર પડે છે. મિથ્યાષ્ટિ જીવ દ્વારા જે શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy