SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०१ उ०१ सू. ५६ अनुत्तरोपातिकादीनामैकत्वनिरूपणम् १९७ टीका---' अणुत्तरोबधाइयाणं ' इत्यादि अनुत्तरोपपातिकानाम्-अनन्तरत्वात् अनुत्तराणि-विजयादिविमानानि तत्र उपपातः-अनुत्तोपपातः, स विद्यते येषां ते अनुत्तरोपपातिकास्तेपां तथाभूतानां देवानाम् ऊर्ध्वमुचत्वेन प्रमाणम् एका रत्निः प्रज्ञप्ता ॥ मू० ५६ ॥ अनन्तरमनुत्तरोपपातिकदेवानामूर्बोच्चत्वेनैकत्वमुक्तम् । तस्माद् देवाधिकारः प्रस्तुतः । अत एय-सम्प्रति नक्षत्रदेवानामेकत्वमाह मूलम्-अदाणक्खत्ते एगतारे पण्णत्ते, चित्ताणक्खत्ते एगतारे पण्णत्ते, सातीणक्खत्ते एगतारे पण्णत्ते ॥सू० ५७॥ छाया-आ नक्षत्रमेकतारं प्रज्ञप्तम् , चित्रानक्षत्रमेकतारं प्रज्ञप्तम् , स्वातीनक्षप्रमेकतारं प्रज्ञप्तम् ॥ मू० ५७॥ टीका-'अदाणक्वत्ते' इत्यादिनिवासी देवों के शरीर का प्रमाण कहते हैं " अणुत्तरोववाइयाणं देवाणं" इत्यादि ॥५६॥ टीकार्थ -अनुत्तर विमानवासी देवों के शरीर की ऊँचाई का प्रमाण एक रत्नि है विजयआदि विमानों का नाम अनुत्तर है इन अनुत्तरों में जिनका उपपात है वह अनुत्तरोपपात है यह अनुत्तरोपपात जिनको होता है वे अनुत्तरोपपातिक हैं ऐसे इन देवों का ऊंचाई की अपेक्षा से शारीरिक प्रमाण एक रत्नि का कहा गया है इस अपेक्षा से इन सब में एकता है । सू० ५६॥ देवों का अधिकार प्रस्तुत होने के कारण अब सूत्रकार नक्षत्रदेवों में एकता प्रकट करते हैं सूत्रधार ४थन ४२ छ-"अणुत्तरोववाइयाणं देवाणं"त्याहि ॥५६॥ ટીકાથ–અનુત્તર વિમાનવાસી દેનાં શરીરની ઊંચાઈ એક રનિપ્રમાણુ છે. વિજય આદિ પાંચ વિમાનને અનુત્તર વિમાને કહે છે. તેમાં જે ઉપપાત થાય છે તેને અનુત્તરપપાત કહે છે. આ અનુત્તર વિમાનમાં જેમને ઉપપાત થાય છે તે દેવેને અનુત્તરપપાતિક દેવ કહે છે. તે પ્રત્યેક દેવની શારીરિક ઊંચાઈ એક એક રનિપ્રમાણુ કહી છે. આ દૃષ્ટિએ તેમનામાં એકત્વ છે. સૂ૦૫૬ છે દેને અધિકાર ચાલી રહ્યો હોવાથી સૂત્રકાર હવે નક્ષત્રદેવેની એક તાનું પ્રતિપાદન કરે છે– શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy