SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९८ स्थानाङ्गसूत्रे एकतारम्-एका तारा ज्योतिर्विमानरूपा यस्य तत्-एकतारम्। आाचित्रास्वातीनां प्रत्येकमेकैफतारकत्वं बोध्यमिति । एतन्नक्षत्रत्रयमेव एकैकतारकम् । अत एवैषामेव एकतारकत्वेनोपादानं कृतम् ॥ मू० ५७ ॥ अनन्तरसूत्रे आर्द्रादिनक्षत्राणां ताराप्रमाणमुक्तम् , तारा च पुद्गलरूपेति पुद्गलस्वरूपमाह मूलम्-एगपएसोगाढा पोग्गला अणंता पण्णत्ता, एवमेगसमयट्टिईया, एगगुणकालगा पोग्गला अणंता पण्णत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पण्णत्ता ॥ सू० ५८ ॥ ॥एगं ठाणं समत्तं ॥ १ ॥ छाया-एकादेशावगाढाः पुद्गला अनन्ताः प्रज्ञप्ताः, एवमेकसमयस्थितिका एकगुणकालकाः पुद्गलाः अनन्ताः प्रज्ञप्ताः, यावत् एकगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ताः ॥ सू० ५८ ॥ ॥ एकं स्थानं समाप्तम् ॥१॥ टीका-'एगपएसोगाढा इत्यादिएकप्रदेशावगाढाः-एकस्मिन् प्रदेशे क्षेत्रस्यांशविशेषे अवगादाः आश्रिताः "अदाणखत्ते एगतारे पण्णत्ते" इत्यादि ॥५७॥ टीकार्थ-आ नक्षत्र, एक है तारा विमानरूप ज्योति जिसकी ऐसा है आर्द्रा, चित्रा, स्वाती ये तीन नक्षत्र प्रत्येक एकर तारावाले कहे गये हैं इसीलिये इनका ही एक तारारूपसे यहां ग्रहण हुआ है।सू०५७॥ तारा पुद्गल रूप होता है अतः पुद्गल के स्वरूप का कथन अब सूत्रकार कहते हैं । " एग पएसोगाढा पोग्गला" इत्यादि ॥५८॥ टीकार्य-क्षेत्रांशविशेषरूप एकप्रदेश में आश्रित परमाणुरूप और स्कन्धरूप पुद्गल अनन्त कहे गये हैं इसी तरह से एक समय की स्थि " अहाणक्खत्ते एगतारे पण्णत्ते” त्या ॥ ५७ ॥ ટીકાથે–આદ્ર નક્ષત્ર એક છે. તારા વિમાનરૂપ જયેતિસંપન્ન આદ્ર, ચિત્રા અને સ્વાતિ નક્ષત્ર એક એક તારાવાળાં કહ્યાં છે. તેથી તેમને જ અહીં એક તારારૂપે ગ્રહણ કરવામાં આવેલ છે. જે પ૭ | તારા પલરૂપ હોય છે તેથી હવે સૂત્રકાર પુલના સ્વરૂપનું નિરૂપણ परेछ-" एगपएसोगाढा पोग्गला" त्या ॥ ५८ ॥ ટીકાથે–ત્રાંશ વિશેષરૂપ એક પ્રદેશમાં રહેલાં પરમાણુરૂપ અને સ્કંધ શ્રી સ્થાનાંગ સૂત્ર ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy