SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे भवत्येव एवं क्रमेण वृद्धया एकसमयेन यदा अष्टोत्तरं शतं सिध्यन्ति, तदा ततः परमपश्यमेवान्तरं भवतीति। एवं पञ्चदशप्रकाराणामनन्तरसिद्धानां वर्गणैकत्वमुक्त्वा सम्प्रति त्रयोदशप्रकाराणां परम्परसिद्धानां परम्परे च ते सिद्धाश्च परम्परसिद्धाः सिद्धत्वसमयाद् द्वयादिसमययतिनस्तेषां वर्गणेकत्वमाह-' एगा अपढमसमयसिद्धाणं' इत्यादि । अप्रथमसमयसिद्धानाम्-अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः-तेषां वर्गणा एका । १ । ' एवं जाव' इति पदेन-" दुसमय सिद्धाणं २ तिसमयसिद्धाणं ३ चउसमयसिद्धाणं ४ पंचसमयसिद्धाणं ५ छसमयसिद्धाणं ६ सत्तसमयसिद्धाणं ७ अट्ठसमयसिद्धाणं ८ नवसमयसिद्धाणं ९ दसमयसिद्धाणं १० संखिज्जसमयसिद्धाणं जय १०८ सिद्ध होते हैं तब उसके बाद अवश्य ही अन्तर आ जाता है इस प्रकार से १५ भेदवाले इन अनन्तरसिद्धों की वर्गणा में एकता का कथन करके अब १३ प्रकार के जो परम्परसिद्ध हैं उनकी वर्गणा में एकताका कथन करने के लिये सूत्रकार "अपढमसमयसिद्धाणं" ऐसा सूत्र पाठ कहते हैं-परम्परारूप से जो सिद्ध होते हैं वे परम्पर सिद्ध हैं सिद्ध होने के समय से लेकर द्वयादि समयवर्ती जो सिद्ध हैं ये सब परम्परसिद्ध हैं इन्हीं का नाम अप्रथम समय सिद्ध हैं ये अप्रथम समयसिद्ध सिद्ध अवस्था के द्वितीय समयवर्ती होते हैं यहां " एवं जाव" पद से "दुसमयसिद्धाणं, तिसमयसिद्धाणं चउसमयसिद्धाणं, पंचसमयसिद्धाणं, छसमयसिद्धाणं, सत्तसमयसिद्धाणं, अट्ठसमयसिद्धाणं, नव सम૧૦૮ સિદ્ધ થાય છે, ત્યારે અવશ્ય આંતર પડી જાય છે આ પ્રમાણે ૧૫ ભેટવાળા અનન્તર સિદ્ધોની વર્ગણામાં એકતાનું પ્રતિપાદન કરીને હવે ૧૩ પ્રકારના પરમ્પરસિદ્ધોની-પ્રત્યેકની વણામા એકત્વનું પ્રતિ. पाहन ४२पामा भाव छ.-" अपढमसमयसिद्धोणं" त्यादि. ५२-५२॥ ३२ સિદ્ધ થાય છે તેમને પરસ્પર સિદ્ધ કહે છે. સિદ્ધ થવાના સમયથી લઈ તે કયાદિ સમયવત જે સિદ્ધો છે તેમને પરસ્પરસિદ્ધ કહે છે. તેમનું નામજ અપ્રથમસમયસિદ્ધ છે. તે અપ્રથમસમયસિદ્ધ જે સિદ્ધ હોય છે, તેઓ સિદ્ધ અવ स्थान। द्वितीय सभयती डाय छे. "एवं जाव" मा ५४थी " दुसमयसिद्धाणं, तिसमयसिद्धाणं, चउसमयसिद्धाणं, पंचसमयसिद्धाणं, छसमयसिद्धार्ण, सत्तसमयसिद्धाणं, अदुसमयसिद्धाणं, नवसमयसिद्धाणं, दससमयसिद्धाणं सखिज्ज શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy