SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० १ उ०१ सू० ५३ नारकादीनां वर्गणानिरूपणम् १८३ ११ असंखिज्जसमयसिद्धाणं १२" इति ग्राह्यम् । द्विसमयसिद्धानां, त्रिसमयसि. द्धानां, चतुः समयसिद्धानां, पञ्चसमयसिद्धानां, षट्समयसिद्धानां, सप्तसमयसिद्धानां, अष्टसमयसिद्धानां, नवसमयसिद्धानां दशसमयसिद्धानाम् , संख्येयसम यसिद्धानाम् , असंख्येयसमयसिद्धानामितिच्छाया । द्विसमयसिद्धादयः सिद्धत्वतृतीयादिसमयवर्तिनः, तेषां प्रत्येकं वर्गणा एकैका भवति । तथा-अनन्तसमयसिद्धानां १२ वर्गणा एका भवति । अथवा-'अप्रथमसमयसिद्धानाम् ' इति सामान्याभिधानम् । द्विसमयसिद्धानाम् ' इत्यादि तु विशेषाभिधानम् । इति । ___ सम्प्रति द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवगेणेकखमाह-'एगा परमाणुपोग्गलाणं ' इत्यादि । परमाणुपुद्गलानाम्-परमाणवः निष्प्रदेशाः, ये पुद्गलास्ते परयसिद्धाणं, दस समयसिद्धाणं, संखिज्जसमयसिद्धाणं, असंखिज्जसमयसिद्धाणं" इन पदोंका संग्रह हुआ है इस तरह सिद्ध अवस्थाके अप्रथम समयवर्ती सिद्धोंकी सिद्ध अवस्था के द्वितीय, तृतीय, चतुर्थ आदि समयवर्ती सिद्धोंकी प्रत्येक वर्गणा एकर है इस प्रकारसे ये परम्पर सिद्ध यहां तक १२ प्रकारके कहे गये हैं १३ प्रकारके जो परम्पर सिद्ध हैं वे अनन्तसमयवर्ती सिद्ध हैं इन अनन्तसमयवर्ती सिद्धोंकी भी वर्गणा एक होती है अथवा-" अप्रथमसमयसिद्धानाम्" ऐसा जो कथन किया गया है वह सामान्य की अपेक्षा से कहा गया है और “दिसमय सिद्धानाम्" इत्यादि रूप से जो कथन किया गया है वह विशेषरूप से किया गया है ऐसा जानना चाहिये । अब द्रव्य क्षेत्र काल और भाव इनको लेकर पुद्गलवर्गणामें सत्रकार एकता का कथन करते हैं-" एगा परमाणुपोग्गला" इत्यादि जिन के समयसिद्धाणं, असं खिज्जसमयसिद्धाणं" मा ५होनी ही स थयो छ. આ રીતે સિદ્ધ અવસ્થાના સમયવર્તી સિદ્ધોની વગણામાં એકત્વ હોય છે. એજ પ્રમાણે સિદ્ધ અવસ્થાના દ્વિતીય, તૃતીય આદિ અસંખ્યાત પર્યન્તના સમયવતી સિદ્ધોની, પ્રત્યેકની વર્ગણામાં એકતા હોય છે. અહીં સુધીમાં બાર પ્રકારના પરસ્પર સિદ્ધો બતાવવામાં આવ્યા. હવે જે અનન્તસમયવતી સિદ્ધો નામનો ૧૩ મે પ્રકાર છે, તે પ્રકારના સિદ્ધની વગણામાં પણ એકવ ससस. अथवा “ अप्रथमममयसिद्धनाम् " मारे ४थन ४२यामा भाव्यु छ ते सामान्यनी अपेक्षा थयेसमा भने " द्विसमयसिद्धनाम " ઈત્યાદિ રૂપે જે કથન કરવામાં આવ્યું છે, તે વિશેષરૂપે થયું છે એમ સમજવું હવે દ્રવ્યક્ષેત્રકાળ અને ભાવની અપેક્ષાએ પુદ્ગલવર્ગણામાં સૂત્રકાર सतातुं प्रतिपादन ४२ छ-" एगा परमाणुपोग्गला" Urille, શ્રી સ્થાનાંગ સૂત્રઃ ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy