SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया - एका अवसर्पिणी । एका सुषमसुषमा यावत् एका दुष्षमदुष्षमा । एका उत्सर्पिणी | एका दुष्षमदुष्षमा यावत् एका सुषमसुषमा || सू० ५२ ॥ टीका- 'एगा ओसपिणी ' इत्यादि १४८ कुलचम्पकाशोकादिषु पुष्पोद्गमो नियमेन दृश्यते, तन्नियामकश्च काल एव अतः कालस्य सत्ता निश्चीयते । स च कालोऽवसर्पिण्युत्सर्पिणीभेदेन द्विविधः । तत्रावसर्पिण्या एकत्वं वक्तुमाह - 'एगा ओसविणी' इति । अवसर्पिणी- अवसपति = हीयमानारकतयाऽवक्रामतीत्येवं शीला । यद्वा अवसर्पिणी = अवसर्पयति= आयुष्कशरीरादिभावान् हापयति स्वल्पीकरोतीत्येवं शीला । अवसर्पिणी च दशसागरोपम कोटीको टिममाणः कालविशेषः । सा च एका । एकत्वं चास्याः स्वरूपेणैकत्वाद् बोध्यमिति । अवसर्पिण्यां हि समस्ता अपि शुभा भावाः क्रमेण अनन्तगुणतया हीयन्ते । अशुभाभावाः क्रमेणानन्तगुणतया परिवर्द्धन्ते ॥ इति । मूलार्थ - अवसर्पिणी एक है सुषम सुषमा एक है यावत् दुषदुष्षमा एक है उत्सर्पिणी एक है दुष्षमदुष्षमा एक है यावत् सुषमसुषमा एक है। टीकार्थ - कुलचम्पक अशोक आदि कों में जो पुष्पोद्गम नियम से देखने में आता है सो इसका नियामक काल ही है अतः इससे काल की सत्ता का निश्चय होता है यह काल अवसर्पिणी और उत्सर्पिणी के भेद से दो प्रकार का होता है इनमें अवसर्पिणीकाल एकत्व संख्याविशिष्ट है जिसकाल में आयुष्क शरीरादि भावों की हीनता होती जानी है उसकाल का नाम अवसर्पिणी काल है यह काल १० कोडाकोडी सागरोपम का है इसमें जो एकता कही गई है वह स्वरूप की अपेक्षा से कही गई है अवसर्पिणीकाल में समस्त ही शुभ भाव अनन्त सूत्रार्थ - अवसर्पिणी मे छे, सुषभसुषमा भेउ छे, ( यावत्) दुष्षभदुष्षभा मे छे. उत्सर्पिणी मे छे, दुष्षभदुष्षमा थोड छे, ( यावत्) સુષમસુષમા એક છે. ટીકા-મકુલ, ચમ્પા, અશેક આદિ પુષ્પા આવવાની ક્રિયા નિયમિત રીતે અમુક સમયે થયા કરે છે. તેના નિયામક કાળ જ છે. આ રીતે કાળની સત્તા પુરવાર થાય છે. તે કાળ અવસર્પિણી અને ઉત્સર્પિણીના ભેદથી એ પ્રકારના છે, જે કાળમાં આયુષ્ય, શરીરાદિ ભાવેવાની હીનતા થતી જાય છે, તે કાળને અવસર્પિણીકાળ કહે છે. તે ૧૦ કાડાકાડી સાગરાપમ પ્રમાણુ હાય છે, તે અવસર્પિણી કાળમાં સ્વરૂપની અપેક્ષાએ અહીં એકત્વ પ્રકટ કરવામાં આવ્યું છે. આ અવસર્પિણી કાળમાં સમસ્ત થુલ ભાવ અનન્તગણુા ઘટતાં શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy