SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ - - - - -- - ---- सुपा टीका स्था०१ उ० १ सू० ५१ प्राणातिपातविरमणादिनिरूपणम् १७ विवेका त्यागः । यावत् शब्दात्-मानविवेको मायाविवेको लोभविवेकः प्रेमवि. को द्वेषविवेकः कलहविवेकः अभ्याख्यानविवेकः पैशुन्यविवेकः परपरिवादवि. वेकः अरतिरतिविवेको मायामृषाविवेकः, इत्येते ग्राधाः । एकत्वं च सर्वत्र सामान्यापेक्षया बोध्यम् ॥ मू० ५१ ॥ । ___ इत्थं पुद्गलानां जीवधर्माणां चकत्वमुक्तम् । सम्पति कालस्य स्थितिरूपत्वेन तद्धमत्यात् कालविशेषाणामेकत्यम्-' एगा ओसप्पिणी' इत्यादि-'एगा सुसमादु. समा' इत्यन्तेन सन्दर्भमाह मूलम्-एगा ओसप्पिणी । एगा सुसमसुसमा जाव एगा दूसमदूसमा । एगा उस्तप्पिणी। एगा दुस्समदुस्समा जाव एगा सुसमसुसमा ॥ सू० ५२॥ मैथुनविरमण इनकाग्रहण हुआ है तथा क्रोध के त्याग का नाम क्रोध विवेक है यहां पर भी यावत् शब्द से "मानवियेक, मायाधिवेक, लोभविवेक, प्रेमविवेक, द्वेषविवेक, कलहविवेक, अभ्याख्यानविवेक, पैशुन्य विवेक, परपरिवादविवेक, अरतिरतिविवेक, मायामृषाविवेक" इनसब का ग्रहण हुआ है इन सब में एकता सामान्यकी अपेक्षा से जाननी चाहिये ॥५१॥ इस तरह से पुद्गलों के और जीव धों के एकत्व को कहा, अब स्थितिरूप होने से कालके और कालके विशेषरूप कालों के एकत्व को " एगा ओसप्पिणी" यहां से लेकर “एगा सुसम सुसमा" यहां तक के संदर्भ द्वारा कहा जाता है ।'एगा ओसप्पिणी इत्यादि' ॥५२॥ વિરમણ અને મૈથુન વિરમણને ગ્રહણ કરવામાં આવેલ છે. તે પ્રત્યેકમાં પણ એકત્વ સમજવું. પરિગ્રહ વિરમણમાં પણ એક છે. ક્રોધના ત્યાગને ક્રોધविवर ४ छे. महा “ यापत्" ५४थी मानवि, मायावि, बोमविव प्रेमविवे, द्वेषवि२४, सावि, मल्याच्यानवि३४, शून्यविवे, ५२५रियाद વિવેક, રતિ અરતિવિવેક, અને માયામૃષા વિવેકને ગ્રહણ કરવામાં આવેલ છે. આ પ્રત્યેકમાં તથા મિથ્યાદર્શન શલ્ય વિવેકમાં એકત્વ હોય છે. તે બધામાં સામાન્યની અપેક્ષાએ એકત્વ જાણવું. એ સૂ૦ ૫૧ છે આ રીતે પુલેના અને જીવધર્મોના એકત્વનું પ્રતિપાદન કરીને હવે स्थिति३५ हावाने सीधे गर्नु भन न होना पर्नु “एगा ओस. प्पिणी" थी बन “एगा सुसमसुसमा " पय-तना सूत्र | नि३५५५ १२थामा माछ-"एगा ओसप्पिणी" त्याहि ॥ ५२ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy