SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० १ ० १ सू० ४९ शब्दादिनिरूपणम् १३७ गन्धः - शुभगन्धो मनोज्ञगन्ध इति यावत् । स च एकः । एकत्वं च सामान्यापे क्षया । तथा - दुरभिगन्धः - दुरभिः = अमनोज्ञः, स चासौ गन्धवेति दुरभिगन्धः - अशुभगन्धः अमनोज्ञगन्ध इति यावत् । स च एकः । एकत्वं सामान्यापेक्षया । अथ रसस्य पञ्च भेदानाह - ' एगे तित्ते' इत्यादिना । तत्र - तिक्तः, कटुकः, कषायः, अम्लः, मधुरः । तिक्तादिषु सामान्यविवक्षयैकत्वं बोध्यम् । लवणस्तु संसर्गजो रस इति पृथङ्नोक्तः । अथ स्पर्शस्य कर्कशादीन् अष्टभेदानाह - ' एगे कसे जा लक्खे ' इत्यनेन । तत्र कर्कशः कठिनः यावत् - यावत्करणात् मृदु गुरुलघुशीतोष्ण स्निग्धरूपाः षट् स्पर्शा ग्राह्याः । तत्र - मृदुः = कोमलः । गुरुः= अधोगमशीलः । लघुः = मायस्तिर्यगूर्ध्वगमनशीलः । शीतः - स्तम्भनस्वभावः । - सुरभिगन्ध और अमनोज्ञगन्ध का नाम दुरभिगन्ध है इनमें मनोज्ञगन्धरूप सुरभिगन्ध सामान्य की अपेक्षा से ही एक कहा गया है, और अमनोज्ञगन्धरूप दुरभिगन्ध भी सामान्य की अपेक्षा से एक कहा गया है, निक्त, कटुक, कषाय, अम्ल और मधुर के भेद से रस पाँच प्रकार का कहा गया है इन तिक्तादिकों में सामान्य की विवक्षा से ही एकत्व कहा गया है यद्यपि लवण भी एक रस होता है परन्तु वह स्वतन्त्ररूप से रस नहीं होता है संसर्ग से जन्य होता है इसलिये इसे पृथकरूप से रस नहीं कहा गया है " एक्के कक्कसे जाव लक्खे " कर्कश कठिन यावत् - मृदु, गुरु, लगु, शीत, उष्ण, स्निग्ध और रुक्ष इन भेदों से स्पर्श आठ प्रकार का होता है कोमल स्पर्श का नाम मृदु है अधोगमनशील स्पर्श का नाम गुरु है प्रायः तिर्यग उर्ध्वगमनशील स्पर्श का દુરભિગધ કહે છે. તે પ્રત્યેક ગંધમાં સામાન્યની અપેક્ષાએ એકત્વ પ્રકટ કરવામાં આવ્યું છે, रसना यांय अक्षर छे - ( १ ) तिक्त ( तीओो ), (२) उडयो, (3) उषाय (तुरौ ) (४) पाटो भने (4) मधुरस. ते प्रत्येम्मां सामान्यनी अपेक्षा ४ એકત્વ કહેવામાં આવ્યું છે. જો કે લક્ષણુ પણ એક રસ છે, પરન્તુ તેને સ્વતંત્રરૂપે રસ કહી શકાય તેમ નથી, તે સ*સજન્ય હાવાથી તેને અલગ रीते रस गएयो नथी. “ एक्के कक्कसे जाव लुक्खे " ईश ( उठिन ), भृडु, गुरु, लघु, शीत, उष्णु, स्निग्ध ( अंबाजी ) भने रुक्ष ( भरमयो ), भा ભેદેથી સ્પર્શ આઠ પ્રકારના હાય છે. કેમલ સ્પર્શીને મૃદુ સ્પર્શ કહે છે, અધાગમનશીલ સ્પર્શને ગુરુ સ્પર્શી કહે છે, સામાન્યતઃ તિય ગ્ ઉર્ધ્વ ગમનશીલ સ્પર્શને લઘુ સ્પર્શી કહે છે, સ્તમ્ભન સ્વભાવવાળા સ્પર્શ'ને શીત સ્પર્શ કહે છે. थ १८ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy