SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२६ स्थानाङ्गसूत्रे छाया-एका सिद्धिः, एकः सिद्धः, एकं परिनिर्वाणम् , एकः परिनिर्वृतः ॥ मू० ४८ ॥ टीका-'एगा' इत्यादि सिद्धिः-सिध्यन्ति-कृतकार्या भवन्ति जोवा यस्यां सा सिद्धिः-ईपत्याग्भारा पृथिवी, सिद्धिश्च यद्यपि लोकाग्रम् , उक्त च-" इह बोदि चइत्ताणं तत्थ गंतूण सिज्झइ" । छाया-इह शरीरं त्यक्त्या तत्र गत्वा सिध्यति-इति ॥ तथापि तदुपलक्षकत्वात् ईषत्पारभाराऽपि सिद्धिरुच्यते । उक्तं च-" बारसहिं जोयणेहिं सिद्धी सम्वद्वसिद्धाउ॥" छाया-द्वादशभिर्योजनैः सिद्धिःसर्वार्थसिद्धात्-इति । लोकाग्रमेव चेत् सिद्धिः स्यात्तर्हि" निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवण्णा"॥ टीकार्थ-जीव जिसमें कृतकार्य हो जाते हैं उसका नाम सिद्धि है यह सिद्धि ईषत्प्रारभारापृथिवी रूप है यद्यपि लोकाग्र का नाम सिद्धि है जैसा कि यहां कहा है-" इह बोंदि चइत्ताणं तत्थ गंतूण सिज्झइ" जीच यहां मनुष्य लोक शरीर को छोड़कर के वहां जाकर सिद्ध हो जाते हैं-तो भी यह सिद्ध पद उसका उपलक्षक होने से ईषत्प्रारभारा पृथिवी भी सिद्ध पद से व्यवहृत हो जाती है उक्तं च-"बारसहिं जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ" सर्वार्थसिद्ध से आगे १२ योजन पर सिद्धि है इस तरह सिद्धि ईषत्प्रारभारा पृथिवीरूप है यदि लोक का अग्रभाग ही सिद्धि है ऐसा माना जाये तो फिर यह वर्णन “निम्मलदगरयवण्णा तुसार સૂત્રાર્થ–સિદ્ધ એક છે, સિદ્ધિ એક છે, પરિનિર્વાણ એક છે અને પરિનિવૃત્ત એક છે. ૪૮ ટીકાઈ–વ જેમાં કૃતકાર્ય થઈ જાય છે, તે સ્થાનનું નામ સિદ્ધિ છે. a सिद्धि प्रामा। पृथ्वी३५ छ. है " इह बोदि चइत्ताणं तत्थ गंतूण सिज्झइ" ७५ मीथा मनुष्यसधी शरीरने छ।डीने त्याने सिद्ध થઈ જાય છે, આ કથન અનુસાર કાગનું નામ સિદ્ધિ છે, તે પણ આ સિદ્ધિપદ તેનું ઉપલક્ષક હેવાથી ઈષપ્રામ્ભારા પૃથ્વી પણ સિદ્ધિપદથી ગૃહીત वनय छ. उद्यं ५५ छ-" वारसाह जोयणेहि सिद्धी सव्वदसिद्धाउ" साथ. સિદ્ધ વિમાનથી આગળ જતાં ૧૨ એજનને અંતરે સિદ્ધસ્થાન છે. આ રીતે સિદ્ધિ પ્રાગભારા પૃથ્વીરૂપ જ છે. જે લેકના અગ્રભાગને જ સિદ્ધિ માન શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy