SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० १ उ० १ सू० ४० धर्म प्रतिमानिरूपणम् १०५ छाया-एका धर्मप्रतिमा यत् तस्या आत्मा पर्यवजातः ॥ सू० ४० ॥ व्याख्या-'एगा धम्मपडिमा ' इत्यादि धर्मप्रतिमा-धर्मविषया अभिग्रहरूपा, यद्वा-धर्मप्रधानं शरीरं धर्मप्रतिमा, सा एका-एकत्यसंख्याविशिष्टा भवति, यद्-यस्मात्-कारणात् , ' से ' तस्याः-धर्मप्रतिमायाः स्वामी,-आत्मा-जीवः, से.' इति च्छायापक्षे-धर्मप्रतिमावान् आत्मा पर्यवजातः-पर्यवा:-ज्ञानादिपर्याया जाता उत्पन्ना यस्य स तथा-समुत्पन्नज्ञानादिपर्यायो भवति-विशुद्धो भवतीत्यर्थः।१। 'पर्यवयातः' इति च्छायापक्षे पर्यवान् ज्ञानादिपर्यायान् वा यातः प्राप्तः-पर्यवयातः ।२। यद्वा पर्यवः-परिज्ञानं परिरक्षा तत्र यातः प्राप्तः-पर्यवयातः परिज्ञानवान् षट्कायरक्षण तत्परो या भवति । ३ । एकत्वं सामान्यमाश्रित्य बोध्यम् ॥ सू०४० ॥ __मूलार्थ-धर्म प्रतिमा-धर्मप्रवृत्ति एक है क्यों कि उसका स्वामी ज्ञानादि पर्यायों वाला होता है । ४०॥ टीकार्थ-धर्मविषयक प्रतिज्ञा या शरीर का नाम धर्मप्रतिज्ञा है यह धर्मप्रतिमा एक है क्यों कि धर्मप्रतिमा का स्वामी जीव अथवा धर्मप्रतिमा वाला जीव समुत्पन्न ज्ञानादि पर्यायों वाला होता है-विशुद्ध होता है (१)। अथवा-"पज्जयजाए" की संस्कृत छाया " पर्यवयातः" ऐसी जय होगी-तब इस पक्ष में ज्ञानादि पर्यायों को प्राप्त होता है ऐसा अर्थ होता है (२) अथया-पर्यव नाम परिज्ञात या रक्षा का है इससे यह अर्थ बोध होता है कि पर्यवयात-परिज्ञानवान् जीव षटकाय जीवों की रक्षा में तत्पर होता है। यहां एकता सामान्य को लेकर कही गई है।सू०४०॥ અધર્મ પ્રતિમાના પ્રતિપક્ષરૂપ ધર્મ પ્રતિમાનું નિરૂપણ “एगा धम्मपडिमा जं से आया पज्जवजाए ॥ ४० ॥ સૂત્રાર્થ–ધર્મપ્રતિમા (ધર્મપ્રવૃત્તિ) એક છે, કારણ કે તેને સ્વામી આત્મા જ્ઞાનાદિ પર્યાવાળે હોય છે. ૪૦ છે ટીકાઈ–-ધર્મવિષયક પ્રતિમા (પ્રવૃત્તિ) અથવા શરીરનું નામ ધર્મ છે. તે ધર્મપ્રતિમા એક છે, કારણ કે ધર્મપ્રતિમાને સ્વામી જીવ અથવા ધર્મ પ્રતિભાવાળે જીવ સમુત્પન્ન જ્ઞાનાદિ પર્યાવાળો હોય છે-વિશુદ્ધ હોય છે. अथवा "पज्जवजाए " । पहनी सस्त छाय“ पर्यवयातः"नाप्रमाणे માનવામાં આવે તો “જ્ઞાનાદિ પર્યાને પ્રાપ્ત કરે છે” એ અર્થ થશે. અથવા પરિજ્ઞાત અથવા રક્ષાને પર્યવ કહે છે. તેથી એ બંધ થાય છે કે 'पर्य वयात '-परिज्ञात 4 आयनावानी २६॥ ४२त य छे. मी . પ્રવૃત્તિના સામાન્ય લક્ષણની અપેક્ષાએ ધર્મપ્રતિમામાં એકત્વ પ્રકટ કર્યું છે. ૪૦ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy