SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०६ स्थानाङ्गसत्रे धर्मप्रतिमा अधर्म प्रतिमा चेति प्रतिमाद्वयं योगत्रयादेव भवतीति तद् निरूपयति मूलम्-एगे मणे देवासुरमणुयाणं तंसि समयंसि ॥सू० ४१॥ छाया-एकं मनो देवासुरमनुनाना तस्मिन् तस्मिन् समये ॥ मू० ४१ ।। व्याख्या-'एगे मणे' इत्यादि देवासुरमनुजानां-देवाः वैमानिका ज्योतिष्काः, असुराः भवनपतिव्यन्तराः, मनुजाः मनुष्यास्तेषाम् तस्मिन् तस्मिन् समये यस्मिन् यस्मिन् समये ते विचारं कुर्वन्ति तस्मिन् तस्मिन् समयलक्षणे कालविशेषे मनः मनोयोगः एकम् एकत्वसंख्याविशिष्टं न तु द्वयादिसंख्याविशिष्टम् ।: एकत्वं च मनसो जीवानामेकोपयोगत्वादिति बोध्यम् । धर्मप्रतिमा और अधर्म प्रतिमा ये प्रतिमाय योगत्रय से ही होते हैं इसलिये योगत्रय का निरूपण अब किया जाता है। 'एगे मणे देवासुरमणुयाणं तंसि तंसि समयंसि' ॥४१॥ मूलार्थ- उस २ समय में देव, असुर और मनुष्यों से मनोयोग एकत्व संख्याविशिष्ट होता है। टीकार्थ-चैमानिक एवं ज्योतिष्क ये दो निकाय देव पद से तथा भवनपति और वानव्यन्तर ये दो निकाय असुरपद से गृहीत हुए हैं। इस तरह देव असुर और मनुष्यों का उस उस समयमें जब कि वे जिप्तर समयमें विचार करते हैं मनोयोग एक संख्यावाला होता है दो आदि संख्यावाला नहीं होता है मन में जो एकता कही गई है वह जीवों के एक उपयोग वाले होने से कही गई है ऐसा जानना चाहिये। धम प्रतिभा (धर्म प्रवृत्ति ) म अधम प्रतिभा (अधम प्रवृत्ति) આ બંને પ્રકારની પ્રતિમાઓ મન, વચન અને કાયરૂપ ત્રણ ચોગથી જ થાય છે. તેથી હવે સૂત્રકાર ત્રણે યેગનું નિરૂપણ કરે છે– " एमे मणे देवासुरमणुयाणं तंसिं तंर्सि समयसि" ॥ ४१ ॥ સૂત્રાર્થ––તે તે સમયે (મનેયેગમાં પ્રવૃત્ત થાય ત્યારે) દેવ, અસુર અને મનુષ્યને મને એક સંખ્યાવાળો હોય છે. ટીકાર્થ—અહીં વૈમાનિક અને તિષિક, એ બે નિકાયના દેવને દેવપદથી ગૃહીત કરાયા છે અને “અસુર પદથી ભવનપતિ અને વાતવ્યન્તર દેને ગ્રહણ કરવામાં આવેલ છે. દેવ, મનુષ્ય અને અસુરે જે જે સમયે વિચાર કરતા હોય છે, મને ગમાં પ્રવૃત્ત થાય છે, તે તે સમયે તેમના શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy