SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ song सूत्रकृताङ्गसूत्रे वीराः विशेषेण ईरयन्ति-गमयन्ति स्वस्मादष्टविधं कर्म ये ते वीराः। तथा- बंधणुम्मुक्का' बन्धनोन्मुक्ताः बन्धनेन-पुत्रकलत्रादीनां स्नेहपाशेन मुक्ताः-त्यक्ताः सन्तः, 'जीवियं' जीवितम्-असंयमजीवनम् 'नावकखंति' नावकांक्षन्ति तादृश जीवनाभिलाषमपि न कुर्वन्तीति । गृहवासे वसन्तो ज्ञानदीपमपश्यन्तः सम्यगू विविच्य प्रव्रज्यामादाय उत्तरोत्तरान् गुणान् बद्धयन्त एव पुमांसो मोक्ष्यमाणानां पुंसामाश्रयभूता बन्धनोन्मुक्ता रताशमसंयमजीवनमपि नाभिलषन्ति, इति संक्षिप्तसारः ॥३४॥ जम्बूस्वामिनं प्रति सुधर्मास्शमी माह-'अगिद्धे' इत्यादि । मूलम्-अगिद्धे सदफासेसु, आरंभेसैं अणिस्सिए । सव्वं तं संमयातीतं, जमेतं लवियं बह ॥३५॥ छाया--अमृद्धः शब्दस्पर्शेषु, आरंभेषु-अनिश्रितः । सर्व तत् समयातीतं, यदेतल्लपित बहु ॥३५॥ वाले वीर, पुत्र कलत्र आदिके स्नेहपाश से विमुक्त होते हैं। ऐसे पुरुष रत्न असंयममय जीवन की अभिलाषा तक नहीं करते। गृहवास में वसने वाले ज्ञान प्रदीप को न देखते हुए, सम्यक प्रकार से विचार करके, दीक्षा अंगीकार करके और उत्तरोत्तर अपने गुणों की वृद्धि करते हुए अन्य मुमुक्षुओं के आश्रय भूत एवं बन्धन हीन हो जाते हैं। वे जीवन की अभिलाषा नहीं करते हैं ॥३४॥ सुधर्मा स्वामी जम्बूस्वामी से कहते हैं-'अगिद्धे' इत्यादि। शब्दार्थ-'सहफासेतु-शब्दस्पर्शेषु' साधु मनोहर शब्द, रूप, रस, गन्ध और स्पर्शमें 'अगिद्धे-अगृद्धः' आसक्त न हो 'आरंभेसु अणिપુત્ર, કલત્ર વિગેરેના નેહ બંધનથી છૂટી જાય છે. એવા પુરૂષ રત્ન અસંયમવાળા જીવનની ઈચ્છા પણ કરતા નથી, ગ્રહવાસમાં રહેવાવાળા જ્ઞાન રૂપી દીવાને જોઈ શકતા નથી. તેથી સારી રીતે વિચાર કરીને દીક્ષાને સ્વીકાર કરીને તથા ઉત્તરોત્તર પિતાના ગુણેને વધારીને બીજા મુમુક્ષુઓના આશ્રય સ્થાન રૂપ અને બંધનથી મુક્ત થઈ જાય છે. તેઓ જીવનની ઈચ્છા કરતા નથી. ૩૪ सुधा स्वामी स्वाभाने ५३ छ. 'अगिद्धे' त्यादि Awt-'सहफासेसु-शब्दस्पर्श षु' साधुणे मनोज्ञ सेवा ५४, ३५, २८, अध, भने १५०भा 'अगिद्धे-अगृद्धः' मासात थ नही. 'आरंभेसु अणि श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy