SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु. अ. ९ घर्तस्वरूपनिरूपणम् द्रव्यक्षेत्र कालाद्यपेक्षया शुद्धम् (अन्नपाणं) अन्नमाहारं पानं जलम् ' अन्नेसि' अन्येषां परसाधुभ्यः (अणुपयागं) अनुमानम् कुर्यात् - गृहस्थादीनां संयमोपघातकं नानुशीलयेत् तं विज्जं परिजाणिया) तदेतत्सर्वम् विद्वान् परिजानीयात् ज्ञपरिज्ञवा ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ||२३| टीका -- 'मक्खू' भिक्षुः- साधुः 'इद्द' इह-अस्मिन जिनशासने 'जेण' येनअन्नपानादिना 'णिव्यहे' निर्वहेत्-संयमयात्रादिकं दुर्भिक्षरोगातङ्कादिकं वा निर्वाहयेत् 'तहान' तथाविधमेव 'अन्नपाणं' अन्नं पानं द्रव्यक्षेत्रकालभावापेक्षया शुद्धं कल्प्यं गृह्णीयात् तेनैव सायं निर्वाहं कुर्यात् । तथाविधान्नपानानाम् 'अन्नेर्सि' अन्येषाम् अन्येभ्यः साम्भोगकान्यसाधुभ्यः 'अणुपयाणं' अनुपदानं कुर्यात् । अन्यस्मै साधवे तथविधानान्येव मन्नपानानि दद्यात् । किन्तु इह - अस्मिन् लोके 'जेण' येनाशुद्धेन अन्नपानादिना 'निव्वहे' निर्वा संयमयात्रा का निर्वाह हो जाय, उसी प्रकार का द्रव्य क्षेत्र काल आदि से शुद्ध आहार पानी को ग्रहण करे और अन्य साधु को भी वैसा ही प्रदान करे । किन्तु जो संयम का उपधातक सदोष आहार पानी हो उसे अन्य को देने की इच्छा न करे । मेधावी मुनि ज्ञपरिज्ञा से अनर्थ का मूल जान कर प्रत्याख्यानपरिज्ञा से उसका त्याग कर दे ||२३|| टीकार्थ - इस लोक में जिस निर्दोष आहार पानी से संयमयात्रा का अथवा दुर्भिक्ष एवं रोगातंक का निर्वाह हो सके, बैसाही द्रव्यक्षेत्र काल भाव से शुद्ध कल्पनीय आहार पानी को साधु ग्रहण करे । उसी से अपनी संयम यात्रा का निर्वाह करले अन्य साधुओंको भी उसी प्रकार का शुद्ध निर्दोष आहार पानी प्रदान करें। जिसके सेवन से संयम निस्सार बन जाय वैसा आहार पानी तथा पात्र आदि अन्य कोई નિહુ થઇ જાય એજ પ્રમાણેના દ્રવ્ય ક્ષેત્રકાલ વિગેરેથી શુદ્ધ આહારપાણીને ગ્રહણ કરે અને અન્ય સાધુને પણ તે પ્રમાણેનું આહાર પાણી આપે જે સયમના ઉપઘાતક સદોષ આહાર પાણી હાય તે આહારપાણી ખીજાને આપવાના વિચાર ન કર ટીકા”—આ લેાકમાં જે કાંઈ નિર્દોષ આહાર પાણીથી સયમ યાત્રાના અથવા દુભિક્ષ અને રાગાતકના નિર્વાહ થઈ શકે એજ પ્રમાણે દ્રવ્ય, ક્ષેત્રકાળ ભાવથી શુદ્ધ કલ્પનીય આહાર પાણીને સાધુ ગ્રહણ કરે. તેનાથી જ પેાતાની સંયમયાત્રાના નિર્વાહ કરીલે. અન્ય સાધુઓને પણ એજ પ્રમાણે ના શુદ્ધ નિર્દોષ આહારપાણી પ્રદાન કરે. જેના સેવનથી. સયમ નિસ્સાર અની જાય એવા આહારપાણી તથા પાત્ર વિગેરે અન્ય કાઈ પણ વસ્તુ પોતે શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy