SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ - सूत्रकृताइसने अन्वयार्थ:-(तहिं तर्हि) तत्र तत्र स्थाने आगमादौ (मुयक्खाय) स्वाख्यातं सुष्ठुतया यथार्थतया आख्यातं-प्रतिपादितं तीर्थकरैः, यद् तत् जीवाजीवादि. पदार्थजातम् उत्पादादिधर्मयुक्तं द्रव्यपर्यायात्मकं वा तत्तत्सर्वं तीर्थकरैर्यथार्थतया कथितमितिभावः । (से य) तच्च-तदेव तदुक्तमेव (सच्चे) सत्यं सकलजगज्जन्तुहितकरत्वाद् यथार्थ वर्त्तते नान्यत् , तथा तदेव च (सुयाहिए) स्वाख्यातं सुष्टुतया मतिपादितत्वेन सुभाषितं सर्वपाणिमियजनकत्वात् , अतो मुनिः (सच्चेण) सत्येन सद्भधः-सरवेभ्यो हितकरत्वात् संयमेन (संपन्ने) संपन्नः युक्तः सन् (भूएहि) भूतेषु माणिषु (मित्ति) मैत्री मैत्रीभावनां (कप्पए) कल्पयेत् कुर्यात् , न कुत्रापि जीवविराधनभावनां कुर्यादिति भावः ॥३॥ टीका-तीर्थान्तरीयाणामसर्वज्ञत्वम् , तीर्थंकरस्य च सर्वज्ञत्व येन प्रकारेण भवति-तत् सयुक्तिकं दर्शयति-तहिं तहिं' इत्यादि । 'तहिं तहि' तत्र तत्र___ अन्वयार्थ-भिन्न भिन्न आगमों में तीर्थकरों ने जीव अजीव आदि पदार्थों को उत्पाद आदि धर्मों से युक्त या द्रव्यपर्यायात्मक रूप में यथार्थ रूप से कहा है। उनका कथन समस्त संसार के प्राणियों का हित करने वाला होने से सत्य है, अन्य नहीं । वही सु-आख्यात धर्म है । अतः मुनि सत्य से अर्थात् प्राणियों के लिए हितकर होने के कारण संयम से सम्पन्न होकर प्राणियों पर मैत्री भावना धारण करे । कहीं भी कोइ जीव की विराधना न करे ॥३॥ टीकार्थ-अन्यतीर्थिकों की अमर्वज्ञता और तीर्थंकर की सर्वज्ञता जिस प्रकार सिद्ध होती है, वह युक्तिपूर्वक दिखलाते हैं। અન્વયા–ભિન્ન ભિન્ન આગમાં તીર્થકરોએ જીવ અજીવ વિગેરે પદાને ઉત્પાદ, વિગેરે ધર્મોથી યુક્ત અથવા દ્રવ્ય પર્યાયાત્મક રૂપમાં યથાર્થ પણથી કહેલ છે. તેનું કથન સઘળા સંસારના પ્રાણિયેનું હિત કરનાર હોવાથી સત્ય છે. અન્ય નહીં એજ સુખાખ્યાત ધર્મ છે. તેથી મુનિ સત્યથી અર્થાત્ પ્રાણિ માટે હિતાવહ હોવાના કારણે સંયમથી સમ્પન્ન થઈને પ્રાણિ પર મિત્રી ભાવ ધારણ કરે. કયાંય પણ જીવની વિરાધનાની सायना न ४३ ॥3॥ ટીકાઈ–અન્યતીર્થિકેનું અસર્વજ્ઞ પણું અને તીર્થકરનું સર્વાપણું જે પ્રમાણે સિદ્ધ થાય છે, તે યુક્તિ પૂર્વક હવે બતાવવામાં આવે છે. श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy