SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३५ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् अञ्जनादिकम्-नेत्रयोः कज्जलादिप्रक्षेपणम् , तगा-'गिधुवघायकम्मर्ग' गृद्धयु. पघातकर्मकम्-अपकारिणां मन्त्रादिभयोगेण हननम् । 'उच्छोलणं च' उच्छोलनम्उदकेन अकारणं हस्तपादानीनां पुनः पुनः प्रक्षालनम् । तथा-'ककं' कल्कम्-धन लोधादि द्रव्यविशेषेण शरीरस्योद्वर्तनं क्रियते तत् ललकम् । 'विज्ज' विद्वान्-हेयोपादेयज्ञानवान् 'ते' तदेतत्सर्वं पूर्वोक्तं कर्मबन्धनाय भवतीति, 'परिजाणिया' परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदात्महितार्थी इति।१५॥ मूलम्-संपंसारी केयकिरिए पलिंगायतणाणि य। सागारियं च पिंडं च तं विजं परिजाणिया ॥१६॥ छाया-संघसारी कृतक्रिया प्रश्नस्यायतनानि च । ___ सागारिकं च पिण्डं च तद्विद्वान परिजानीयात् ।।१६।। यनिक औषधों का सेवन करके शारीरिक बल की वृद्धि करना अर्थात् जिससे बहुत बलवान् बन जाय ऐसा उपाय करना, या अहंकार में चूर होना, नेत्रों में काजल या सुरमा डालना, अपकारी का मंत्र आदि का प्रयोग करके घात करना, निष्कारण जल से बार बार हाथ पग आदि धोना और उवटन करना, इन सब को मेधावी ज्ञपरिज्ञा से कर्मबन्धन का कारण जान कर प्रत्याख्यान परिज्ञा से त्याग दे ॥१५॥ ___ 'संपसारी कयकिरिए' इत्यादि। शब्दार्थ--'संसारी-संप्रसारी' असंयतों के साथ साधुको संसार की बातें करना 'कयकिरिए-कृतक्रियः' असंयम के अनुष्ठानकी प्रशंसा करना 'पसिगायतणाणि य-प्रश्नस्यायतनानि च तथा ज्योतिष संबंधी ઔષધોનું સેવન કરીને શારીરિક બળને વધારવું અર્થાત જેનાથી ઘણા બળવાન બની જવાય તે ઉપાય કરો, અથવા અહકારમાં ચકચૂર રહેવું. આંખમાં કાજળ અથવા સુર આંજ. મંત્ર વિગેરે પ્રયોગ કરીને અપકા રીને ઘાત કરે. કારણ વગર વારંવાર પાણીથી હાથ પગ દેવા. અને શરીરને શણગારવું. આ બધાને મેધાવી પુરૂષ જ્ઞ પરિસ્સાથી કર્મ ખજૂનું કારણ સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છે૧પ 'संपसारी कायकिरिए' त्यहि शाय- 'संपसारी-संप्रसारी' यानी साथे साधुसे ससानी पात ४२वी 'कयकिरिए-कृतक्रियः' अस यमना अनुष्ठानना मा ४२१। 'पसिणायतणाणि य-प्रश्नत्यायतनानि च तथा न्योतिष समधी तीन तर भाषा श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy