SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम् ३३ नाssनीतम्, तथा - 'पामिच्चे' प्रामित्यम् - साधवे दातुमुच्छिन्नकं गृहीतम् । तथा - 'आइडे' आहृतम् - साधवे दातुं साधुसंमुखमानीतं तथा-'पूर्व' पूयम्-आधाकर्मावयवसंयुक्तम्- शुद्धेऽपि आहारे आधाकमीहारस्य मिलनं पूतिकम् 'अणेसणिअं' अनेषणीयम् - शङ्कितादिदोषेण युक्तम् 'विज्जं' विद्वान 'तं' तत्सर्वमपि संयमानु पकारितया संसारकारणतया व-परिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'परिजाणिया' परिजानीयात् परित्यजेत् इति ॥१४॥ मूलम् - आणि मक्खिरागं च गिंजदधायकम्मगं । उच्छोलणं च कैकं च तं विज्जं परिजाणिया ॥१५॥ छाया - आशूनि मक्षिरागं च गृद्धथुपघातकम् । उच्छोलनं च कल्कं च तद्विद्वान् परिजानीयात् ॥ १५ ॥ है । साधु के लिए मूल्य चुका कर खरीदी हुई वस्तु क्रीतकृत कहलाती है । साधु को देने के लिए उधार ली हुई वस्तु प्रामित्य कहलाती है । साधु को देनेके लिए उसके सामने लाई हुई आहारादि वस्तु आहृत कही जाती है। जिसमें आधाकर्मी का कुछ भाग मिला हो उसे पूतिक या पूय कहते हैं। जो शक्ति आदि किसी भी दोष से युक्त हो, वह अनेषणीय कहलाती है । मेधावी पुरुष इन सब को संघम में अनुपकारी ( संयम का घातक) और संसार का कारण जान कर परित्याग कर दे ॥ १४ ॥ 'आणि मक्खिरागं च' इत्यादि । शब्दार्थ - 'आसूणि आशूनम् ' रसायन आदि खाकर शरीरको स्थूल बनाना 'अक्खिराग च-अक्षिरागं च' तथा शोभाके लिये नेत्रमें સાધુને માટે મૂલ્ય ચૂકવીને ખરીદેલી વસ્તુ ક્રચક્રીત કહેવાય છે. સાધુને આપવા માટે ઉધાર લીધેલ વસ્તુ પ્રામિત્ય કહેવાય છે, સાધુને આપવા માટે તેની સામે લાવવામાં આવેલ આહાર વિગેરે વસ્તુ આહત કહેવામાં આવે છે. જેમાં આધાર્મિના કંઇક ભાગ મળ્યેા હાય તેને પૂતિક અથવા પૂય કહે છે, જે 'કિત આદિ કોઇ પણુ દોષથી યુક્ત હોય તે અનૈષીય કહેવાય છે, મેધાવી પુરૂષ આ બધાના સયમમાં અનુપકારી અર્થાત્ સયમના ઘાતક અને સસારના કારણ રૂપ માનીને તેના ત્યાગ કરવા. ૫૧૪ા 'आसूणि मक्खिराग' 'च' इत्याहि शब्दार्थ - 'आसूणि- आशनम्' रसायण विगेरे माधने शरीरने स्थूण-जाडु मनाववु 'अक्खिराग' च-अक्षिरागं च' तथा शोला भाटे यांषभां શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy