SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२० सत्रकृताङ्गसूत्रे अन्वयार्थः- (जहा) यथा-येन प्रकारेण (अमूढा) अमूढाः-सदसन्मार्गवे. तारः (वणे) वने-अतिगहनवने (मूढस्स) मूढस्य-दिग्भ्रान्तत्वेन पथभ्रष्टस्य पुरुषस्य (पयाण) प्रजानाम्-जनसाधारणानाम् (हियं) हितं-हितकारकम् (मग्गं) मार्गम् (अणुसासंति) अनुशासति-प्रतिपादयन्ति तद्वचनस्वीकारेण यथेप्सित. स्थानमाप्तिर्भवति तथैव (तेणा वि) तेनापि साधुना इत्थमेव विचारणीयम् यत् (मज्झं) मह्यम् (इणमेव सेयं) इदमेव श्रेयः कल्याणकारि वर्तते (ज) यत् (मे) मेमाम् (बुहा) बुधाः हितबुद्धिमन्तः इमे बालवृद्धमिथ्याष्टिगृहस्थघटदासीप्रभृतयः (समणुसासयंति) सम्यग् अनुशासति-शिक्षयन्ति, एतेषां शिक्षया ममैव हितं भविष्यतीति विमृश्य कथमपि क्रोधो न कर्तव्यः साधुभिरिति भावः ॥१०॥ टीका-उक्तमर्थ दृष्टान्तद्वारा दृढीकरोति-वर्णसि' इत्यादि । 'जहा' यथा येन प्रकारेण 'वणंसि' वने-अतिगहनवने 'मूढस्स' मूढस्य दिङ् मूढतया व्याकुलितस्य-पथभ्रष्टस्य 'अमूढा' अमूढाः-सदसन्मार्गज्ञातारः ‘पयाणं' प्रजानाम्-जन अन्वयार्थ-जिस प्रकार सदसदमार्गवेत्ता विद्वान् लोग अत्यन्त गहन वनमें दिग्मूढ-मार्ग भूले हुए मूढ पुरुषको प्रजाजन का हितकारकमार्गों का उपदेश करते हैं याने मार्ग दिखलाते हैं, वैसे ही साधुजन को भी वैसा ही विचार करना चाहिए कि मेरे लिए यही कल्याण. कारक मार्ग है जो मुझे ये सभी बालवृद्ध मिथ्यादृष्टि गृहस्थ घटदासी वगैरह सम्यक् प्रकार से शिक्षा देते हैं, इन लोगों की शिक्षा से मेरा ही हित होगा ऐसा विचार कर साधुओं को हितशिक्षा देनेवालों पर कभी क्रोध नहीं करना चाहिए ॥१०॥ टीकार्थ-उक्त कथन को दृष्टान्तद्वारा दृढ करते हैं 'वर्णसि' इत्यादि जैसे वनमें दिशामूढ होकर मार्ग भूले हुए पुरुष को सन्मार्ग के ज्ञाता અન્વયાર્થ—જે પ્રમાણે સત્ અસત્ માર્ગના જાણનાર વિદ્વાન લેક અત્યંત ગાઢ વનમાં માર્ગ ભૂલેલા મૂખ પુરૂષને તેને હિતકારક એ માર્ગ બતાવે છે. અર્થાત્ માર્ગને ઉપદેશ આપે છે. એ જ પ્રમાણે સાધુ જને પણ એવો જ વિચાર કરવો જોઈએ કે મારે માટે આજ કલ્યાણપ્રદમાગ છે. કે જે મને આ બધા બાલ, વૃદ્ધ, મિથ્યાદૃષ્ટિ, ગૃહસ્થ, ઘરદાસી વિગેરે સારી રીતે શિખવે છે. આ લેકેની શિક્ષાથી મારું જ હિત થશે આમ વિચાર કરીને સાધુને હિતકર શિક્ષા બતાવનાર પર કયારેય કોધ કરે ન જોઈએ ૧૦થી टी10-241 ४थनने दृष्टांत ॥ ४८ ४२di ४ छ -'वर्णसि त्या જેમ વનમાં દિગમૂઢ થઈને માર્ગ ભૂલેલા પુરૂષને સન્માર્ગ જાણુનારા અમૂઢ श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy