SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३९२ सूत्रकृताङ्गसूत्रे ग्रहणासेवनाशिक्षाभ्यां विनयं सम्यगभ्यस्येत् एवम् (जे) यः (छेय) छे : संयमा नुष्ठाने निपुणः (विप्पमायं) विश्मादम्-विविधं प्रभादम् (न कुन्जा) न कुर्यात् ।१। ___टीका-इह' इह-अस्मिन् प्रवचने वा जिनशासने ज्ञातसंसारस्वभावः कश्चित् 'गंथ' ग्रन्थम् -बाह्याभ्यन्न धनधान्यद्विपदचतुष्पदादिकम् 'विहाय' परित्यज्य, ज्ञातसंसारस्वभावः पुरुषः येनाऽऽत्मा अथ्यते-बध्यते स ग्रन्थः, तादृर्श द्विपदचतुष्पदधनधान्यादिकं ग्रन्थपदाभिलप्यं परित्यज्य मत्रजितः सन् 'उहाय' सदुत्थानेन उत्थाय 'सिक्खमाणो' शिक्षमाणः शिक्षा-ग्रहणारूपामासेवनारूपां च सम्यगासेत्रमानः 'मुबंभचेरं' सुब्रह्मचर्य सुष्ठु-शोभनं नवभिब्रह्मचर्यगुप्तिभि गुप्त नबवाटिकाविशुद्धं ब्रह्मवर्य-संयमः तम् ‘वसेज्जा' वसेत्-परिपालयेत् तथा 'ओवायकारी' अवपातकारी अवपातो गुरूणामाज्ञा तत्कारी, सदा गुर्वाज्ञा परिपालको भवेत् । तथा भूतः सन् ‘विणयं' विनयम् विनीयते-अपनीयते कर्म येन सो विनयः, तम् 'मुसिक्खे' सुशिक्षेत्-ग्रहणाऽऽसेवनाभ्यां विनयं सम्यग् अभ्यः पालन करे और गुरु की आज्ञा का पालक होकर ग्रहणासेवना द्वारा विनय का सम्यक् प्रकार से अभ्यास करे (सीखे) और संयमानुष्ठान में निपुण होकर किसी भी प्रमाद को न करे अर्थात् सभी प्रमादो को छोड दे ॥१॥ टीकार्थ-इस जिन प्रवचन में या लोक में संसार के स्वभाव को जान लेनेवाला पुरुष आत्मा के बन्ध के कारणभूत विपद चतुष्पद धन धान्य आदि बाह्य आभ्यन्तर ग्रन्थ परिग्रह को त्याग कर दीक्षा अंगीकार करके, ग्रहणरूप और आसेवन रूप शिक्षा का सेवन करता हुआ नव वाडों से युक्त ब्रह्मचर्य का पालन करे । जीवनपर्यन्त आचार्य के समीप निवास करे। सदैव गुरुजनों की आज्ञा का पालन करे। सूत्राध्ययन रूप ग्रहण और प्रक्षेपणादि रूप आसे वन विनय का सम्यक् प्रकार से सेवन करे । जो રીતે બહાચર્ય રૂપ સંયમનું જીવન પર્યત પાલન કરે અને ગુરુની આજ્ઞા પાલક બનીને ગ્રહણસેવના દ્વારા સારી રીતે વિનયને અભ્યાસ કરે (સીએ) અને સંયમ પાલનમાં નિપુણ બનીને કોઈ પણ પ્રકારનું પ્રમાદ ન કરે અર્થાત્ બધાજ પ્રમાદને ત્યાગ કરે ટકાથ–આ જીનપ્રવચનમાં અથવા આ લેકમાં સંસારના સ્વભાવને જાણવા વાળે પુરૂષ આત્માના બંધના કારણે મૂત દ્વિપદ, ચતુષ્પદ, ધન, ધાન્ય વિગેરે બાહ્ય અને આભ્યન્તર ગ્ર, અર્થાત્ પરિગ્રહનો ત્યાગ કરીને તથા દીક્ષાને સ્વીકાર કરીને, સૂત્રાધ્યયન રૂપ ગ્રહણ શિક્ષાને અને પ્રક્ષેપણાદિ રૂપ અસેવન શિક્ષાનું સેવન કરતાં નવ વાડોથી યુક્ત બ્રહ્મચર્યનું પાલન કરે ! જીવન પર્યન્ત શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy