SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८८ सूत्रकृताङ्गसूत्रे टीका-'आहत्तहीय' याथातथ्यम्, यथा तथा भावो याथातथ्यम् 'बुझिज्जति तिउद्देजना' इति पथमगाथामारभ्य 'आहत्तहीय' इति पर्यन्तं याथातथ्येन स्वसमयपरसमयादिकम् 'समुपेहमाणे' समुत्भेक्षमाणः-पर्यालोचयन्-सूत्रमतिपादितमर्थ चाऽभ्यसन् 'सम्वेहि सर्वेषु 'पाणेहि माणिषु-स्थावरजङ्गमेषु सूक्ष्मणदरमभेदमिन्नेषु ‘दंडं' दण्डम्, दण्डयन्ते मर्यन्ते पाणिनो येन स दण्ड:प्राणातिपातादिकं तम् 'णिहाय' निहाय-परित्यज्य संमाप्तेऽपि प्राणनाशे याव. ज्जीयं दयाधर्म न त्यजेत् 'जीवियं' जीवितं-जीवनम्-असंयमजीवितं स्थावरजनमोपमर्दनलक्षणं दीर्घायुष्क वा नाऽभिलषेत् । परान् व्यापाध स्वजीवनमपि नाभिलषेत् । तथा-'णो मरणाहिकंखी' नो मरणाभिकाङ्क्षी परीपहोपसर्गेषु माग्नेष्वपि जलानलसंपाताऽऽपादितजन्तूपमधून स्वकीयं मरणमपि नाभिकाङ्क्षत् 'यलयाविमुक्ते' वलयाद्विमुक्तः, वलयेन मायादिना मोहनीयकर्मणा विशेषेण मुक्तः टीकार्थ-यथार्थ वस्तु स्वरूप को अर्थात् 'बुज्झेज तिउद्वेज्जा' इस प्रथम गाथा से लेकर 'आहतहियं' इस पद पर्यन्त भली भांति समझ कर, स्वसमय और परसमय आदि का विचार करता हुआ तथा सूत्र प्रतिपादित अर्थ का अभ्यास करता हुआ समस्त स्थावर जंगम, सूक्ष्म बादर आदि प्राणियों के दंड-प्राणातिपात आदि को त्याग दे। प्राण. नाश का अवसर आजाने पर भी जीवन पर्यन्त दयाधर्म को न त्यागे। त्रस स्थावर प्राणियों की हिंसा आदि रूप असंयममय जीवन की अथवो दीर्घ आयु की अभिलाषा न करे। दूसरों का घात करके अपने जीवन की कामना न करे । घोर परीषह अथवा उपसर्ग उपस्थित होने पर भी जल या अग्नि में गिर कर या हिंसक प्राणी से अपना घात करवा कर अपने मरण की अभिलाषा न करे। वलय से अर्थात् माया से या टी -यथार्थ १२० २१३५ने अर्थात् 'बुज्जेज्जा तिउटेज्जा' मा पडली गाथाथी बल 'आहत्तहीय' मा ५४ ५न्त सारी रीत समलने स्पसमय અને પરસમય વિગેરેને વિચાર કરતાં થકા તથા સૂત્રમાં પ્રતિપાદન કરેલ અર્થને અભ્યાસ કરતા થકા સઘળા સ્થાવર જંગમ, સૂમ બાદર વિગેરે પ્રાણિના દંડ પ્રાણાતિપાત વિગેરેનો ત્યાગ કરે પ્રાણ નાશને અવસર આવી જાય તે પણ જીવન પર્યન્ત દયાધમને ત્યાગ ન કરે ત્રસ, સ્થાવર પ્રાણિની હિંસા વિગેરે રૂપ અસંયમમય જીવનની અથવા લાંબા આયુષ્યની અભિલાષા ન કરે. બીજાઓને ઘાત કરીને પિતાના જીવનની કામના ન કરે. ઘેર પરીપહ અથવા ઉપસર્ગો ઉપસ્થિત થાય તે પણ પાણી અથવા અગ્નિમાં પડિને અથવા હિંસક પ્રાણિ પાસે પિતાને ઘાત કરાવીને પોતાના મરણની ઈચ્છા ન श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy