SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८६ सूत्रकृतागसूले कृतान् 'परिवज्जयंते' परिवर्जयन्-परिहरन् धर्मकथां कुर्यादिति। साधुर्धर्मोपदे. शेन स्वस्य लामं पूजामात्मनः श्लाघा वा नेच्छेत् । कस्याऽपि सकपटं प्रियं कटु वा नो वदेव, सर्वानेव अर्थान् परित्यजन् अनाकुलः सर्वकषायविनिमुक्तश्च धर्मदेशनावाचं वदेत् । यात्रता कस्यापि मनसि क्षोभो न भवेत् ॥२२॥ मूलम्-आहत्तहीयं समुपेहमाणे, सव्वेहि पाणेहिं णिहाय दंडं। णोजीवियंणो मरणादिकखी, परिवैएजा वलयाविमुक्के।२३। त्तिबेमि॥ छाया-याथातथ्यं समुत्प्रेक्षमाणः, सर्वेषु प्राणिषु निहाय दण्डम् । नो जीवितं नो मरणाभिकाझी, परिव्रजेद्वलयाद्विमुक्तः ॥२३॥ इति ब्रवीमि, निन्दा के कारण उत्पन्न होने वाले परकृत अनर्थों से बचता हुआ धर्मकथा करे। ___अभिप्राय यह है कि साधु धर्मोपदेश से अपने लाभ, पूजन, प्रशंसा आदि की अभिलाषा न करे। किसी को अप्रिय अथवा कटु न कहे। सभी अनर्थों का त्याग करता हुआ, अनाकुल और समस्त कषायों से मुक्त होकर धर्मदेशना करे जिससे किसीके मन में क्षोभ उत्पम न हो ॥२२॥ 'आहत्तहीयं समुपेहमाणे' इत्यादि। शब्दार्थ-ओहत्तहीयं-याथातथ्यं वास्तविक रूपसे स्वसमय परसमयादिको 'समुपेहमाणे-समुत्प्रेक्षमाणः' देखता हुआ 'सव्वेहिं पाणेहि સ્વકૃત અનર્થોને અને અન્યની નિંદાના કારણથી ઉત્પન્ન થવાવાળા બીજાએ કરેલા અનર્થોથી બચતા થકા ધર્મકથા કરે. કહેવાને અભિપ્રાય એ છે કે--સાધુ ધર્મોપદેશથી પિતાના લાભ, પૂજન, પ્રશંસા વિગેરેની અભિલાષા ન કરે. કેઈને પણ અપ્રિય અથવા કડવું વચન ન કહે. સઘળા અનર્થોને ત્યાગ કરતા થકા, અનાકુળ અને સઘળા કષાયથી મુક્ત થઈને ધર્મદેશના કરે જેથી તેના મનમાં ક્ષે ઉત્પન્ન ન થાય ૨૨ા 'आहत्तहीयं समुपेहमाणे' या शार्थ-'आहत्तहीय-याथातथ्य' पातवियाथी २१समय ५२समयाडिने समुहपेहमाणे-समुत्प्रेक्षमाणाः' हेभाने 'सव्वेहि पाणेहि-सर्वेषु प्राणेषु' श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy