SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. शु. अ. १३ याथातथ्य स्वरूपनिरूपणम् ૩૮૧ ( न पूयणं चैत्र) न पूजनं चैव वस्त्रपात्रादिलामरूपं पूजनं नाभिलषेत् तथा (सिलोयगामी) लोककामी आत्मश्लाघावान् न भवेत् एवम् - ( सब्वे अठ्ठे) सर्वान् अनर्थान् (परिवज्जयंते ) परिवर्जयन् परिहरन् (कस्सइ) कस्यापि जीवस्य (पियमधियं) प्रियममियं वा (णो करेजा न कुर्यात् ||२२|| टीका- 'अवाउले' अनाकुल:- सूत्रार्थाद् विपरीतं न गच्छन् (य) च पुनः (अकसाइ) अकपायी - क्रोधादिकपायरहितः 'भिक्खू' भिक्षुः- साधुः - धर्मदेशनां कुर्वन् 'न पूयणं चेत्र' न पूजनं वस्त्रपात्रादिलामरूपं नाभिलषेदिति यावत् । तथा - 'सिलोयगामी' लोककामी आत्मपशंसाकामनावान् पूजाल घाकामेन देशनायां नो प्रवृत्तो भवेत् । तथा 'कस्स' कस्यापि जीवस्य 'पियनयिं वा' प्रियमभियं वा, तत्र मियं श्रोतुर्यत् प्रियम् - राज देशभक्त स्त्री कथारूपं विकयादिकं छलिव कथादिकं च अप्रियं तत्समाश्रितदेवनिन्दां च 'णो करेज्जा' कथमपि न कुर्यात् 'सव्वे' सर्वानेव 'अनर्थान्न पूजालामाद्यभिप्रायेण स्वकृतान् परदूषणतया च परलाभ रूप पूजा का अभिलाषा नहीं करे और आत्मश्लाधी (अपनी प्रशंसा) न हो। एवं सभी अनर्थों को छोड़ते हुए किसी भी प्राणी का प्रिय या अप्रिय आचरण न करे || २२ ॥ - टीकार्थ-- अनाकुल अर्थात् सूत्र के अर्थ से विपरीत न जाता हुआ तथा क्रोध आदि कषायों से रहित साधु धर्मदेशना करता हुआ न तो वस्त्र पात्र आदि के लाभ की इच्छा करे और न आत्मप्रशंसा की कामना करे। पूजा-प्रशंसा की इच्छा से देशना देने में प्रवृत्त न हो । तथा किसीका बुरा न करे अर्थात् राजकथा देशकथा, भोजनकथा और areer रूप विकथा, छलितकथा तथा सभी प्रकार के अनर्थों अर्थात् पूजा लाभ आदि की अभिलाषा जनित स्वकृत अनर्थों से और पर કરે. અને આત્મલાઘી (પેાતાના વખાણુને ઇચ્છવાવાળા) ન અને તથા બધા જ અનીને છેડીને કાઈ પણ પ્રાણીને પ્રિય અથવા અપ્રિય લાગે તેવુ આચરણ ન કરે ારા ટીકા-અનાકુળ અર્થાત્ સૂત્રના અથથી વિપરીત ન જનાર તથા ક્રોધ વિગેરે કષાયાથી રહિત સાધુ ધ દેશના કરતા થકા વજ્ર પાત્ર વિગેરના લોભની ઈચ્છા ન કરે. તથા આત્મપ્રશંસાની પણ ઈચ્છા ન કરે. પૂજા-પ્રશ'સાની ઈચ્છાથી દેશના આપવામાં પ્રવૃત્ત ન થવું. તથા કાઇનુ પણ ખુરૂ કરવુ' નહી'. અર્થાત્ રાજ કથા, દેશકથા, ભાજન કથા અને સ્રીકથા રૂપ વિથા, ઇલિત કથા, સઘળા પ્રકારના અનર્થાન અર્થાત્ પૂજાલાલ વિગેરેની ઈચ્છાથી થવાવાળા श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy