SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे मूलम्-धोयण रयणं चेव वैथी कम्मंविरेयणं । वमणंजणपलीमथं तं विजं परिजाणिया||१२॥ छाया-धावनं रञ्जनं चैव बस्तिकर्मविरेचनम् । ___ वमनाञ्जनं पलिमन्थं तद्विद्वान् परिजानीयात् ॥१२॥ अन्वयार्थः- (धोयणं) धावन-हस्तपादादीनां वस्त्राणां प्रक्षालनम् (रयणं) रञ्जन हस्तादीनाम् 'बत्थीकम्मं विरेयण' बस्तिकर्मविरेचनम्-तत्र वस्तिकर्म-अधोमार्गेण जलाकर्षणम् (एनिमा) इति लोकमसिद्धम् , विरेचनम्- (जुलाव) इति मसिद्धम् , (वमणंजण) वमनाञ्जनम् , वमनम् - प्रसिद्धम् , अञ्जनम्-नेत्रे कज्जलादिकरणम् , तदेतत्सर्वम् , (पलीमंथं) पलिमन्थम्-संयमोपघातकरम् (विज्ज) विद्वान्-पण्डितः (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥१२॥ 'धोयणं रयणं चेव' इत्यादि। शब्दार्थ--धोयणं-धावनम्' हाथ पैर तथा वस्त्र आदि धोना 'रयणं-रञ्जनम्' तथा हस्तादिको रंगना 'बत्थीकम्मं विरेयण-पस्तिकमा विरेचनम्' बस्तिकर्म करना और विरेचन 'वमणंजण-वमनाञ्जनम्' दवा लेकर वमन करना तथा आखों में अञ्जन लगाना इत्यादि 'पलिमथं. मलिमन्थं' मंयमको नष्ट करने वाले कार्यों को 'विज्जे परिजाणियाविद्वान् परिजानीयात्' विद्वान् पुरुष समझ के त्याग करे ॥१२॥ ____ अन्वयार्थ-हाथ पग एवं वस्त्र आदि का धोना, रंगना, एनीमा लेकर विरेचन करना, वमन करना, अंजन लगाना, इन सबको संयम का घातक समझ कर ज्ञानी पुरुष इनको त्याग दे ॥१२॥ 'धोयण रयणं चेव' छत्यादि हाथ-'धोयण-धावनम्' हा ५ तथा ५i विगैरे घावा. रयणं-रञ्ज. नम्' तथा । विगेरे २१। 'बत्थीकम्म विरेयणं-बस्तिकर्म विरेचनम्' मस्ति भ ४२७ मन विरेयन 'कमणंजन-वमनाञ्जनम्' । सपने मन -टी ४२वी तथा मामा मiary मा विगेरे ‘पलिमंथं-पलिमन्थं' सयभने नाश ४२वावा याने 'विज्जं परिजाणिया-विद्वान् परिजनीयात्' विद्वान् પુરૂષ સમજીને તેને ત્યાગ કરે ૧રા અન્વયાર્ય—હાથ પગ અને વસ્ત્ર વિગેરેને ધવા, રંગવા, ઈનિમાં લઈને રેચ લેવો, ઉલટી કરવી, કાજળ લગાવવવું. આ બધાને સંયમના ઘાતક સમએને જ્ઞાનિ પુરૂષે તેને ત્યાગ કરે ૧૨ श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy