SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २७ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् कार्याणि येन तत् परिकुश्चनम्-माया-परिकुश्चनं हि सर्वव्रतखण्डकम् । तथा'भयणं च' भजनं च-भज्यते सर्वत्र आत्मा प्रोक्रियते प्रसाद्य संमर्थ वा येन स भजनो-लोमः, तमपि । तथा-'थंडिल्लुस्सयणाणि' स्थण्डिलोच्छ्रयणानि, तत्र'थंडिल्ल' स्थण्डिलः यस्मिन् कार्योन्मुखे सति सदसद्विवेकराहित्यात्-आत्मा स्थण्डिलबद्भवति स स्थण्डिल:-क्रोधः । तथा-'उस्तयणागि' यस्योदयेन अर्व श्रयति जात्यादिना दधिमातो भवति पुरुषः सः-उच्छ्रयो-मानः । सूत्रे मानस्य बहुत्वाद् बहुवचनम् , अत्र माया लोभतोऽनन्तरं क्रोधमानयोग्रहणे सौत्रत्वाद् व्यत्ययः, तेन क्रोधमानमायालोभरूपान् कषायान् 'धूण' धूनय-अपनय धूनय इति क्रियापदस्य प्रत्येक सम्बन्धः, तेन क्रोधं धूनय, मान धूनय, मायां धूनय, लोभधूनयेत्यर्थों बोध्यः । कषायादीनां परित्यागेऽपरमपि कारण दर्शयति-एतानि परिकुश्चनादीनि । 'लोगंसि' अस्मिन् लोके 'आदाणाई' आदानानि, एतानि हि कर्मबन्धकारणानि वर्तन्ते, तस्मादेतत्स्वरूपं स कारणकार्य ज्ञात्वा 'विज्ज' विद्वान् 'परिमाणिया' परिजानीयात् ज्ञपरिज्ञया ज्ञाता प्रत्याख्यान-परिज्ञया परित्यजेदिति ॥११॥ परिकुंचन अर्थात् माया कहते हैं। यह परिकुंचन सभी व्रतों की विराधना करनेवाला है। भजन का अर्थ लोभ है क्योंकि यह आत्मा को भग्न करने वाला है। स्थण्डिल क्रोध को कहते हैं, क्योंकि क्रोध आने पर आस्मा सत् असत् के विवेक से रहित स्थंडिलके समान हो जाता है। उच्छ्रय का अर्थ है मान, क्योंकि इसके उदय से आत्मा जाति आदि के अभिमान से ऊंचा चढ जाता है इन सभी कषायों का त्याग कर देना चाहिए। कषाय त्याग का दूसरा कारण दिखलाते हुए शास्त्र कार कहते हैं-यह कर्मबन्ध को उत्पन्न करने वाले हैं। अत एव मेधावी पुरुष इनके स्वरूप, कारण और कर्मको ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग देवे ॥११॥ પરિકુંચન અથત માયા કહેવામાં આવે છે, આ પરિકુંચન સઘળા વતની વિરાધના કરવાવાળી છે. ભજનનો અર્થ લેભ છે. કેમકે તે આત્માને ભ. કરવાવાળે છે થંડિલ ક્રોધને કહે છે, કેમકે-ક્રોધ આવવાથી આત્મા સત અસના વિવેક વિનાને થંડિલ જે થઈ જાય છે. ઉર્યો એટલે માન-કેમકે–તેના ઉદયથી આત્મા જાત વગેરેના અભિમાનથી ઉંચે ચઢિ જાય છે. કષાયના ત્યાગનું બીજું કારણ બતાવતાં શાસ્ત્રકાર કહે છે–આ કર્મ બંધને ઉત્પન્ન કરવા વાળું છે, તેથીજ બુદ્ધિશાળી પુરૂષ તેને સ્વરૂપ, કારણ અને કર્મને જ્ઞ પરિણાથી જાણને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરી દે. ૧૧૫ श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy