SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २६ सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ:-(पलिउंचणं) पलिकुञ्चनम्-मायाम् (च भयणं) च-तथा भजनं. लोभम् (थंडिल्लुस्सयणाणि य) स्थण्डिलोच्छ्यणानि च-क्रोधमानौ (धूण) धूनयअपनय परित्यजेत्यर्थः, (तं विज्ज) तद्विद्वान् (लोगसि) लोके (आदाणाई) आदा. नानि-कर्मबन्धकारणानि (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया कषायान परित्यजेदिति ॥११॥ टीका-ये कषायवन्तः सन्ति तेषां पञ्चमहाव्रतधारिणामपि न फलवत् , अपि तु निष्फलमेव भवति । अतः कषायनिरोध आवश्यक इति तनिरोधमेव दर्शयति-'पलिउंचणं' पलिकुश्चनम् , परितः-समन्तात् कुच्यते-वक्रीभावमापद्यते और लोभ 'थंडिल्लुस्सयणाणि य-स्थण्डिलोच्छ्यणानि च' क्रोध और मानका 'धुण-धूनय' त्याग करो 'तं विज्ज-तत् विद्वान विद्वान मुनि 'लोगसि-लोके' लोकमें 'आदाणाई-आदानानि कर्मबन्धनके कारण है' ऐसा 'परिजाणिया-परिजानीयात्' ज्ञपरिज्ञासे जानकर प्रत्याख्यान परिज्ञासे उसका त्याग करे ॥११॥ ___ अन्वयार्थ--माया, लोभ, क्रोध और मान का परित्याग करे। मेधाची इन्हें कर्मबन्धनका कारण जाने । ज्ञपरिज्ञा से इन्हें जान कर प्रत्याख्यानपरिज्ञा से उनकात्याग दे ॥११॥ टीकार्थ-जो कषाय से युक्त हैं, उनका पांच महाव्रतों को धारण करना भी सफल नहीं, परन्तु निष्फल ही होता है। अतएव कषायोंको निरोध करना आवश्यक है। वही निरोध यहाँ दिखलाते हैं-जिसके कारण सब कार्यों में परिकुंचन अर्थात् वक्रता उत्पन्न हो जाती है, उसे 'थंडिल्लुस्सयणाणि य-स्थंडिलोच्छ्यणानि च ओघ ने मानने 'धुण-धुनय' त्यास । 'तविज-तत् विद्व न्' विद्वान मुनि 'लोगंसि-लोके' मा 'आदाणाईआदानानि' : पना २६५ छे. मे प्रमाणे 'परिजाणिया-परिजानीयात्' જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧૧ અન્વયાર્થ–માયા, લોભ, ક્રોધ અને માનો ત્યાગ કરે. મેધાવી તેને કર્મ બંધનું કારણ સમજે. જ્ઞ પરિજ્ઞાથી તેને જાણુને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છે૧૧ ટીકાર્યું–જેઓ કષાયથી યુક્ત હોય છે, તેનું પાંચ મહાવ્રતનું ધારણ કરવું પણ સફળ થતું નથી. પરંતુ નિષ્ફળ જ જાય છે. તેથી જ કષાને નિષેધ કરે, જરૂરી છે. એ નિરોધજ અહિયાં બતાવવામાં આવે છે.-જેના કારણથી સઘળા કાર્યોમાં પરિકુંચન અર્થાત્ વકપણું ઉત્પન્ન થાય છે, તેને श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy