SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् २५ वा, ततः 'सत्थादाणाई' शस्त्रादानानि शस्त्राणीव शस्त्राणि, यथा- शरादि जीवोपतापकं तथाऽतत्यभाषणादिकमपि, अतएव आदानानि - आदीयन्ते अष्टपकारकाणि कर्माणि एभिरित्यादानानि कर्मोपादानकारणानि 'लोगंसि' लोके - इहलोके संसारे 'तं' तदेतत्सर्वमसत्यप्रमुखम्, 'विज्जं' विद्वान् 'परिजाणिया' परिजानीयात्, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया सर्वमपि त्यजेत् एतेषां स्वरूपं कारणं कार्य च जानन् विद्वान् परिहरेत् इति । मृषावादादिकं सर्वमेव दुःखजनकतया शस्त्रमिव भयानकम्-तथा-कर्मबन्धकारकं चेति ज्ञपरिज्ञया ज्ञात्वा मत्याख्यानपरि ज्ञया विद्वान् तन् परित्यजेदिति ॥ १० ॥ , 9 मूलम् - पलिंउंचणं भयणं च थंडिल्लुस्स्यणाणि ये । धूणादीणाई लोगांस, तं विज्जं परिजाणिया ॥११॥ छाया -- पलिकुश्चनं भजनञ्च स्थण्डिलोच्छ्रयणानि च । धूनयाऽऽदानानि लोके तद्विद्वान् परिजानीयात् ॥ ११॥ शस्त्र के समान हैं, क्योंकि जैसे-बाण (तीर) आदि जीवों को संताप देते हैं उसी प्रकार असत्यभाषण आदि भी संतापजनक होते हैं अतः एव इनका परिहार करना उचित ही है । असत्य भाषण आदि आदान हैं अर्थात् इनसे आठ प्रकार के कर्मों का बन्ध होता है । मेधावी पुरुष इन असत्य आदिके स्वरूप, कारण एवं कार्य को लोक में ज्ञपरिज्ञासे जान कर प्रत्याख्यान परिज्ञा से त्याग दे । अभिप्राय यह है कि यह सब मृषावाद आदि लोक में दुःखजनक होने से शस्त्र के समान भयानक हैं और कर्मबन्ध के कारण हैं। मेधावी पुरुष झपरिज्ञा से उसे जानकर प्रत्याख्यान परिज्ञा से इनका त्याग करदे ॥ १० ॥ 'पलिउ चणं' इत्यादि । शब्दार्थ - - ' पलिउ चणं - पलिकुश्चनम्' माया 'भयणं च - भजनं' કેમકે જેમ માણુ (તીર) વિગેરે જીવાને સંતાપ દે છે. એજ પ્રમાણે અસત્ય ભાષણુ સ્માદિષણુ દુઃખ પહોંચાડે છે. તેથી તેના ત્યાગ કરવા તેજ ઉચિત છે, કહેવાના ભાવ એ છે કે-આ મૃષાવાદ વિગેરે લેાકમાં દુઃખ કારક હાવાથી શસ્ત્રની જેમ ભયંકર છે, અને કર્માંધના કારણુ રૂપ છે મેધાવી પુરૂષ સ પરિજ્ઞાથી તેને જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે. ૧૦ના ' पलियं चणं' इत्याहि शब्दार्थ –'पलिउ चणं-पलिकुचनम् ' भाया 'भयणं च भजनंच' भने बोल શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy