SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३६३ - ___ अन्वयार्थः-(भिक्खू) भिक्षुः-भिक्षणशीलः साधुः (पण्णामयं चे३) प्रज्ञामदं चैव ज्ञानमदं च, एवम्-(नवोमयं च) तपोमदं च एकावलिकादितपोमदम्, अहमेव तपस्वीत्येवमभिमानम्, तथा-(गोयमयं च) गोत्रमदं च-स्वकुल जात्यादिमदम्, एवम् (आजीवगं चेव) आजीवगं चैव-अर्थसंग्रहं च (चउत्थ) चतुर्थम् (णिण्णामए) निर्नामयेत्-परित्यजेन्, तथासति (से) सः-पूर्वोक्तमदत्यागी (पंडिए) पण्डित:बुद्धिमान् (उत्तमपोग्गले) उत्तमपुद्गलो भव्यात्मा इति (आहु) आहु:कथयन्ति तीर्थकरादयः ॥१५॥ ___टीका-प्रज्ञादीनां मदं न कुर्यात् , इत्येतदर्शयति-'भिक्खू भिक्षुः-भिक्षण शीलः साधुः, संसारपर्यटनमेव मदफलम्-इति विचित्र 'पनामयं चेत्र' प्रज्ञामदंज्ञानमदम् अहमेव पूर्णदिज्ञानधारकः, इत्येवं रूपम् , तथा-'तबोमयं तपोमदंतपसो मदम्-एकावलिमुक्तावलिगुगरत्नसंपत्सरादितपः कारी, अहमेव शास्त्रार्थ. वेत्ताऽहमेव तपस्वी इत्याधभिमानम् । तथा-'गोयमयं' गोत्रमदम् , गोत्रस्यस्वकुलजात्यादेः 'उग्रादिवंशनातोऽहमित्यादिमदम् 'चउन्थं चतुर्थम् 'आजीवर्ग __ अन्वयार्थ-निर्दोष भिक्षाग्रहण करने वाला साधु प्रज्ञामद अर्थात् ज्ञानमद एवं एकालिकादि तपोमद को छोड़ दे, याने मैं ही पूर्ण तपस्वी हूं इस प्रकार का अभिमान न करे । एवं गोत्रमद अर्थात् जाति कुल मद एवं आजीविका रूप अर्थ परिग्रह को छोड़ दे ऐसा पूर्वोक्त मद का त्यागी साधु पण्डित एवं भव्यात्मा मुक्तिमार्ग के योग्य गिना जाता है ॥१५॥ टीकार्थ--हे भिक्षु ! मद का फल संसार पर्यटन है, ऐसा जान कर प्रज्ञा का मद् न करें अर्थात् 'मैं ही अपूर्व ज्ञान का धारक हूं'। ऐसा अभिमान न करें। तथा 'मैं एकावली, मुक्तावली, गुणरत्न संवत्सर आदि तपस्या करने वाला हूं' ऐसा तप का मद न करे। 'मैं उग्रवंश में उत्पन्न અન્વયાર્થ–-નિષિ ભિક્ષા ગ્રહણ કરવાવાળા સાધુ પ્રજ્ઞામદ અર્થાત જ્ઞાનમદ અને એકાવલિ વિગેરે તપમદને છોડીને અને એમ માને કે હૂંજે પૂર્ણ તપસ્વી છું. આવા પ્રકારનું અભિમાન કરવું ન જોઈએ. તથા ગોત્રમદ અર્થાત્ જાતિમાં કુલ મદ, તથા આ જીવિકા રૂપ અર્થ પરિગ્રહને છોડી દે એવા પૂર્વોક્ત મદને ત્યાગ કરનાર સાધુ પંડિત એવં ભવ્યાત્મા મુક્તિમાર્ગને ગણાય છે. ૧૫ ટીકાર્થ–સાધુએ મદનું ફળ સંસાર પર્યટન છે, તેમ સમજીને પ્રજ્ઞાને મદ કરે ન જોઈએ. તથા હું એકાવલી, મુક્તાવલી, ગુણરત્ન સંવત્સર વિગેરે તપસ્યાઓ કરવાવાળે છું. એ રીતે તપ સંબંધી મદ કરે ન જોઈએ હું श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy