SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३४५ ___टीका--'से' स!-पूर्वोक्ताऽहङ्कारवान् साधुः 'एगंतकूडेग' एकान्तकूटेनकूटवत्कूटम् कूटे-मोहमायादौ समासक्तः 'पलेइ' पर्येति-यथा मृगः कूटपाशेन बद्धः पीडयते तथा स पुरुषः संसारसागरमेव पौनः पुन्येन आसाद्य तत्रैव गतितो गत्यन्तर गच्छति न कथंचित्संसाराद्विमुक्तो भवति । 'मोणपयंति' मौनपदे, मुनीनो पद-स्थानं मौनपदम्-संयमः, तत्र 'गोत्ते' गोत्रे-गां-चाचं त्रायतेसावधव्यापारतः पालयति इति गोत्र तस्मिन् निरवध वाणी-समुदायात्मक आगमः तदाधारभूते इत्यर्थः 'ण विज्जई न विद्यते । को न विद्यते एतार. शपदे तत्राह-'जे माणणटेण' यो माननार्थेन, मानम्-सत्कारसन्मानादिकम् तेना. ऽर्थः-प्रयोजनं सेन माननार्थेन 'विउक्त सेना' व्युत्कर्ष येत्-आत्मानं लाभमाना. दिना मदयुक्तं करोति किन्तु स न संश्म पदे विद्यते, तथा-'वसुमन्नतरेण वमु मन्यतरेण, तत्र वमुः-संयमः तथा अन्यतरपदेन ज्ञानं गृह्यते संयमोत्कर्षण उत्कृष्टज्ञानादिना वा यो मदं करोति 'अबुझमाणे' अबुद्धद्यमानः-परमार्थमबुद्धयमामो मायति । पठन्नपि शास्त्राणि तदर्थ वाऽजगच्छन्नपि नाऽसौ सर्वज्ञस्य मतं ____टीकार्थ-जो साधु पूर्वोक्त प्रकार से अहंकार करता है, वह मोह माया में आसक्त होकर पुनः पुनः संसार सागर को प्राप्त होता, है, एक गति से दूसरी गति में उत्पन्न होता है और कभी संसार से विमुक्त नहीं होता है । वह मुनियों के पद में अर्थात् संयम में स्थित नहीं होता और आगम में भी स्थित नहीं होता। ___ कौन स्थित नहीं होता है ? इसका उत्तर यह दिया है कि जो मान सन्मान का अर्थी होता है और मान सन्मान पाकर अहंकार करता है। अथवा जो संयम या ज्ञान का मद करता है, वह शास्त्रों ટીકાર્ય–જે સાધુ પૂર્વોક્ત પ્રકારથી અહંકાર કરે છે, તે મેહ અને માયામાં ફસાઈને સંસાર રૂપી સમુદ્રને વારંવાર પ્રાપ્ત કરે છે. અર્થાત્ એક ગતિથી બીજી ગતિમાં ઉત્પન્ન થાય છે, અને ક્યારેય સંસારથી મુક્ત થઈ શકતા નથી, તે મુનિના પદમાં અર્થાત્ સંયમમાં સ્થિત થતા નથી. અને આગમમાં પણ સ્થિત થતા નથી. આવી રીતે કે સ્થિત થઈ શકતા નથી ? તેને ઉત્તર આપતાં કહે છે કે જેઓ માન અને સન્માનની ઈચ્છાવાળા હોય છે, અને માન સન્માન મેળવીને અહંકાર કરે છે, અથવા જે સંયમ અથવા શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy