SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् २५३ अन्वयार्थः -यत् (सच्च) सत्यम् (सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्गः) इत्येवं रूपं वस्तुजातं तत् 'असच्चं' असत्यम्-नैतदेवम् इति इति-एवम् चिंतयंता) चिन्तयन्तः-मनसि मन्यमानाः, तथा (असाहुं) असाधु-साध्वाचाररहितम् (साहु) साधुः-अयं साधुः (त्ति) इति (उदाहरंता) उदाहरन्त:-कथयन्तः (जे मे) ये इमे (अणेगे) अनेके-बहवः (वेणइया जणा) वैनयिका जनाः-विनयवादिमता. नुयायिनो मनुष्याः (पुट्ठावि) पृष्ठा अपि केनचिज्जिज्ञासुना (को मोक्षमार्गः) इत्येवं प्रश्नविषयीकृता अपि (भावं नाम) भावं नामेति संमावनायाम् (संभाव्यते विनयादेव मोक्षो भवति नान्यथा) इत्येवं रूपं परमार्थम् (विणइंस) व्यनेषुःविनीतवन्तः सर्वेषां सदा विनय मेव ग्राहितवन्त इति भावः ॥३॥ टीका-सम्पति-विनयवादं निराकर्तुमाह-'सच्चं असच्च' इत्यादि । 'सच्चं' सत्यम्-सद्भयो हितमिति सत्यम्, परमार्थों यथाऽवस्थितपदार्थनिरूपणम्, मोक्षा संयमो वा सत्यम् तत् 'असच्चं असत्यम् 'इति चिंतयंता' इति चिन्तयन्त मन्य___ अन्वयार्थ-सम्यग्दर्शन ज्ञान चारित्र तप मोक्ष का मार्ग है, इत्यादि जो सत्य है उसे असत्य मानने वाले और असाधु को साधु कहते हुए ये जो वैनयिक हैं, वे किसी मोक्षाभिलाषी जन के पूछने पर विनय से ही मोक्ष होना कहते हैं और सब को विनय का ही ग्रहण करवाते हैं ॥३॥ ___टीकार्थ-अब विनयवाद का निराकरण करने के लिए कहते हैं'सच्चं असच्च' इत्यादि। ___ जो सत्पुरुषों के लिए हितकर है वह या वास्तविक पदार्थ का निरूपण सत्य कहलाता है। मोक्ष को या संयम को भी सत्य कहते हैं। અન્વયાર્થ–સમ્યક્દર્શન, જ્ઞાન, ચારિત્ર, અને તપ એ મેક્ષના માર્ગો છે, ઈત્યાદિ જે સત્ય છે તેને અસત્ય માનવાવાળા અને અસાધુને સાધુને કહેવાવાળા જે આ વૈયિક છે તેઓને કોઈ મોક્ષાભિલાષી પુરૂષ છે તે તેમને વિનયથી જ મોક્ષ પ્રાપ્ત થવાનું કહે છે. અને બધાને વિનય ગ્રહણ કરવાનું જ કહે છે. એવા थ-वे विनयवानुं निरा४२६१ ४२१॥ माटे १९ छे है-'सच' असच्च' त्या જે પુરૂષને માટે હિતકર હોય છે, તે અથવા વાસ્તવિક પદાર્થનું નિરૂપણ સત્ય કહેવાય છે, મિક્ષને અથવા સંયમને પણ સત્ય કહે છે. વિનયિઠવાદિયે તે સત્યને અસત્ય કહે છે. જેમકે-સમ્યક્દર્શન, જ્ઞાન श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy