SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. शु.अ. ११ मोक्षस्वरूपनिरूपणम् २२७ अन्वयार्थ : - (पंडिए) पण्डितो विवेकी (मुगी) मुनिः साधुः (अमाणं च ) अतिमानं च च शब्दात्क्रोधं च तथा - (मायं च) मायां च च शब्दाल्लोमं च (तं) तत् - कषायचतुष्कम् (परिन्नाय) परिज्ञाय - संसारकारणतया ज्ञात्वा (एयं सव्वं ) एतत्सर्वम् अतिमानादिकम् (णि किच्चा) निराकृत्य निवार्य (निणं) निर्वाण - मोक्षम् (संघ) सन्धयेद - साधयेदिति ॥ ३४ ॥ टीका -- 'पंडिए' पण्डितः - व्यवहारकुशलत्वेन विवेकी 'मुणो' मुनि:साधुः 'अइमाणं' अतिमानम् - अतीव मानोऽतिमानः, चारित्रमतिक्रम्य यो वर्त्तते तम् - अतिमानम् 'च' शब्दाद् अस्य पूर्ववर्त्तिनं क्रोधम् तथा 'मायं च' मायाम् 'च' शब्दारलोमं च 'तं' तत् पूर्वोक्तं कवायचतुष्कम् 'परिन्नाय' परिज्ञाथ - ज्ञपरिज्ञया-संयमविरोधिनं ज्ञात्वा 'एयं सव्र्व्वं एतत् सर्वम् अतिमानादिकम् 'निराकिचा ' निराकृत्य - सर्वमपि कपायं संसारकारणं परिहृत्य 'निव्वाण' - निर्वाणं- मोक्षम् 'संघए ' कारणरूप समझकर 'एयं सव्वं - एतत्सर्वम्' इन सबको 'णिराकिच्चानिराकृत्य' त्यागकर 'निव्वाणं निर्वाणम्' निर्वाण अर्थात् मोक्ष की 'संघए - संघयेत्' साधना करे ||३४|| अन्वयार्थ -- पंण्डित मुनि अतिमान और क्रोध को तथा माया और लोभ को चारों कषायों को संसार का कारण जान कर इन सब को त्याग दे और मोक्ष की साधना करे ॥ ३४ ॥ - टीकार्थ - - मेघावी मुनि अतीथ मान को अर्थात् चारित्र को विनष्ट करने वाले मान को त्याग दे। ' शब्द से मान के पूर्ववर्ती क्रोध को त्याग दे और 'च' शब्द से लोभको भी त्याग दे । इन चारों कषायों को ससार परिभ्रमण का कारण ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग कर मोक्ष की साधना करे। क्योंकि अनन्तानुबंधी, अप्र 'एयं सव्वं - एतत्सर्वम्' या मधानेो 'णिराकिच्चा - निराकृत्य' त्याग उरीने निव्वाणं - निर्वाणम्' निर्वाणु अर्थात् भोक्षनी 'संघए - संघयेत्' साधना ४२ ॥३४॥ અન્નયા —પડિત મુનિ અતિમાનને, ક્રોધને તથા માયાઅને લેભને અર્થાત્ ચારે કાયાને સંસારનુ કારણ માનીને તે બધાને ત્યાગ કરે અને માક્ષની મારાધના કરે ।।૩૪ા ટીકા મેધાવી મુનિ અત્યંત માનને ચારિત્રના નાશ કરવા વાળા માનના ત્યાગ કરે ‘' શબ્દથી માનના પૂર્વમાં રહેલ ક્રોધના અને માયાના પણ ત્યાગ કરે ‘' શબ્દથી લાભના પણ ત્યાગ કરેં આ ચારે કષાયાન સંસારમાં ભટકવાના કારણ રૂપ નરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરીને માક્ષની સાપના કરે કેમકે-અનન્તાનુ બધી અપ્રત્યાખ્યાના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy