SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२६ सूत्रकृताङ्गसूत्रे पाणातिपातादयः तेभ्यः 'विरए' विरत:-निवृत्तः इष्टानिष्टेषु रागद्वेषरहित इत्यर्थः, तथा-'जगई' जगति-लोके 'जे केई' ये केचित् 'जगा' जगाः-जीवितार्थिन स्त्रसस्थावरपाणिनः सन्ति तेसिं' तेषाम् 'अत्तुवमायाए' आत्मोपमया-आत्मतुल्यतया 'थाम' स्थाम-स्थिति रक्षणमित्यर्थः 'कु' कुर्वन् 'परिधए' परिव्रजेत् - संयमानुष्ठानपरायणो भवेदिति। सर्वेषामपि जन्तूनां सुखदुःखादिकं समानमिति विचार्य परस्य रक्षणादौ प्रयत्नं कुर्यादितिभावः ॥३३॥ मूलम्-अइमाणं च मायं च, तं परिन्नाय पंडिए । सवमेयं णिराकिच्चा, णिवाणं संधए मुणी ॥३४॥ छाया-अतिमानं च मायां च, तत्परिज्ञाय पण्डितः। सर्वमेतन्निराकृत्य, निर्वाणं सन्धयेन्मुनिः ॥३४॥ ग्राम धर्म कहलाते हैं। जो पुरुष उनसे निवृत्त हो चुका है अर्थात् इष्ट विषय में राग तथा अनिष्ट विषयमें द्वेष नहीं करता वह इस जगत् में जो भी जीवन के अर्थी त्रस और स्थावर प्राणी हैं, उनका अपनी आत्मा के समान रक्षण करता हुआ संयम के अनुष्ठान में तत्पर हो । सभी प्राणियों को समान रूपसे सुख प्रिय है और दुःख अप्रिय है, इस प्रकार विचार कर परकी रक्षा के लिए प्रयत्न करे ॥३३॥ 'अइमाणं च मायं च' इत्यादि। शब्दार्थ--पडिए-पण्डितः' विवेकशील ऐसा 'मुणी-मुनिः साधु 'प्रहमाणं च-अतिमानं च' अतिमान और 'मायं च-मायांच' माया और लोभ 'तं तत्' उन कषाय चतुष्कको 'परिन्नाय-परिज्ञाय' संसार का ગ્રામ ધર્મ કહેવાય છે, જે પુરૂષ તેનાથી નિવૃત્ત થયેલ હોય અર્થાત્ ઈષ્ટ વિષયમાં રાગ તથા અનિષ્ટ વિષયમાં દ્વેષ કરતા નથી તથા તે આ જગતમાં જીવવાની ઈચ્છા વાળા જે કોઈ ત્રસ અને સ્થાવર પ્રાણિ છે, તેમનું પિતાના આત્મા પ્રમાણે રક્ષણ કરતા થકા સંયમના અનુષ્ઠાનમાં તત્પર રહે, સઘળા પ્રાણિયોને સમાન રૂપથી સુખ પ્રિય છે. અને દુઃખ અપ્રિય છે. આ પ્રમાણે વિચાર કરીને અન્યની રક્ષા માટે પ્રયત્ન કરે ૩૩ાા 'अहमाण च माय च' त्या शाय- पंडिए-पण्डितः' विवे शीस सेवा 'मुणी-मुनि' साधु 'इ. माण च-प्रतिमानं च' अतिमान मेवा 'मायं च-मायां च' भाया भने सोम तंततू' मे ४५।५ यतुन 'परिन्नाय-परिज्ञाय' ससान॥ ५॥२९॥ ३५ समलने श्री सूत्रता सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy