SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१० ___ सूत्रकृताङ्गसत्रे मोक्षकारणस्य स्वरूपं नैव जानन्ति, तस्मादिमे सर्वथैव मोक्षस्य दरे एव सन्ति ॥२५॥ मूलम्-ते ये बीओदगं चव, तमुहिस्सा ये जं कडं। भोच्चा झाणं झियायंति, अखेयन्ना असमाहिया ॥२६॥ छाया-ते च बीजोदकं चैत्र, तमुद्दिश्य च यत्कृतम् । भुक्त्वा ध्यानं च ध्यायन्ति, अखेदज्ञा असमाहिताः ॥२६॥ अन्वयार्थ:--(ते य बीओदगं चेव) ते च शाक्यादयः बीजोदकं बीजानिगोधूमादीनि तथा-शीतोदकम् (तमुदिस्सा य जं कडं) तमुद्दिश्य च यत् कृतं तदक्तैराहारादिकं निष्पादितम् (मोच्चा) भुक्त्वा (झाणं झियायंति) ध्यानम्-आर्तके, स्वरूप को, नहीं जानते। इस कारण वे मोक्ष से दूर ही रहते हैं ॥२५॥ 'ते य बीओदगं चेच' इत्यादि। शब्दार्प-'ते य बीमोदगं चेव-ते च बीजोदकं चैव' वे चीज और कच्चा जल 'य तमुधिस्स जं कडं-तमुद्दिश्य च यत्कृतम्' तथा उनके लिये जो आहार बनाया गया है 'भोच्चा-भुक्त्वा उसको भोगते हुए वे 'झाणं झियायंति-ध्यानं ध्यायन्ति' आर्तध्यान ध्याते हैं 'अखेपना-अखे दज्ञा' धर्म के ज्ञान से रहित और 'असमाहिया-असमाहिता' समाधिसे दूर है ॥२६॥ अन्वयार्थ--वे शाक्य तथा दण्डी आदि सचित्त बीजों को, जलको तथा उनके लिए बनाये गये आहार आदि को भोग कर आर्तध्यान વાસ્તવિક માર્ગને અર્થાત્ વાસ્તવિક સ્વરૂપને જાણતા નથી તે કારણથી તેઓ મોક્ષથી દૂરજ રહે છે. પરંપા 'ते य बीओदगं चेव' त्या शा--'तेय बीओदगं चेव-ते च बीजोदकं चैव' तमो भी मने आयु पाणी 'य तमुहिस्स ज क-तमुद्दिश्य च यत्कृतम्' तथा तभने माटो २ मनापामा मापे छे. 'भोच्चा-भुक्त्वा' तेने मोगपीने तेथे। 'ज्ञाणं शियायति-ध्यानं ध्यायन्ति' भात्तध्यान ३ छे. ते। 'अखेयन्ना-अखेदज्ञाः' धर्मना ज्ञानयी हित भने 'असमाहिया-असमाहिताः' समाधियी ६२ छ. ॥२६॥ અન્વયાર્થ--તે શાય અથવા દંડી વિગેરે સચિત્ત બીને જલને તથા તેમને માટે બનાવવામાં આવેલ આહાર વિગેરેને ભેળવીને આર્તધ્યાન કરે છે, પારકા દુઃખને ન સમજવાવાળા તેઓ મિક્ષમાર્ગથી દૂર જ રહે છે. શારદા શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy