SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् अन्वयार्थ - ( तमेव अविजाणंता) तमेवं भूतं शुद्धमनीदृशं धर्ममविजानानाः ( अबुद्धा बुद्धमाणिणो ) अबुद्धा अविवेकिनः बुद्धमानिनः स्वं पण्डितं मन्यमानाः ( बुद्धा मोत्तिय मन्नंत ( ) बुद्धाः स्म इति मन्यमानाः (एए समाहिए अंते ) एते समाधे' सम्यग्दर्शनाख्यात् अन्ते - दूरे वर्त्तन्ते इति ॥२५॥ टीका – 'तमेव ' तमेवं भूतम् अतिविशुद्धम् अनन्यसदृशं सर्वतः परिपूर्ण पूर्वोक्तं सर्वविरत्यादिकळक्षणं धर्मम् 'अविजाणता' अविजानाना अविद्वांसः 'अबुद्धा' विवेकविकलाः, 'बुद्धमाणिणो' बुद्धं पण्डितमात्मानं मन्यमानाः । बुद्धामोत्तियमन्नंता' वयं बुद्धाः- तत्रवज्ञाः स्म इति मन्यमाना एतादृशाः परदर्शनिनः 'समाहिए' समाधेः- भावस्वरूपसमा धेः सम्यग्दर्शनसकाशात्. 'एते' एते पूर्वोक्ताः परतीर्थिकाः वस्तुतः 'अंते' अतिदूरे वर्त्तन्ते, पारमार्थिकस्य - बुद्धाः स्म इति मन्यमाना' 'मैं ज्ञानी हूं ऐसा मानने वाले 'एए समाहिए अंते - एते समाधेः अन्ते' पुरुष, समाधि अर्थात् भावसमापि से दूर है ||२५|| ww अन्वयार्थ - जो इस प्रकार के शुद्ध और अनुपम धर्म को नहीं जानते, जो अज्ञानी हैं पर अपने को ज्ञानी मानते हैं, हम ज्ञानी हैं' ऐसा बोलते हैं, ऐसे लोग भावसमाधि से दूर रहते हैं ||२५|| टीकार्थ-- पूर्वोक्त अत्यन्त विशुद्ध, अनुपम और परिपूर्ण सर्वदिरति आदि धर्म को नहीं जानते हुए, विवेक रहित पुरुष अपने को पण्डित समझने वाले 'हम तत्व के वेत्ता ( जानकार) है' ऐसा समझने वाले अन्य दर्शनी सम्यग्दर्शन रूप भावसमाधि से वस्तुतः दूर ही रहते हैं । इनमें अभिमान तो बहुत होता है परन्तु वे मोक्षके वास्तविक मार्ग घोताने ज्ञानी मानवावाणा 'बुद्धामोत्तिय मन्नंता - बुद्धाः स्म इति मन्यमानाः ' हु ज्ञानी छु प्रभा मानवावाजा 'एए समाहिए अंते एते समाधेः अन्ते' પુરૂષ સમાધિ અર્થાત્ ભાવસમાધિથી દૂર છે. ારપા અન્નયા —જેઆ આ પ્રકારના શુદ્ધ અને અનુપમ ધર્મને જાણુતા નથી. જેઓ અજ્ઞાની છે. પરંતુ પાતાને જ્ઞાની માન છે. અને અમે અજ્ઞાની છીએ એમ આલે છે. તેવા લાકે ભાવ સમાધીથી દૂર રહે છે. હરપા २०९ ટીકા--પૂર્વોક્ત અત્યંત વિશુદ્ધ, અનુપમ અને પરિપૂર્ણ સવરિત વિગેરે ધર્મને ન જાણતાં, વિવેક વિનાના પુરૂષ, પાતાને પતિ માનવાવાળા અને ‘હું તત્વને જાણનાર છું” અર્થાત્ ‘તત્વવેત્તા' છું. એવું સમજવાવાળા અન્ય દર્શનવાળા પુરૂષ, સમ્યક્ દન રૂપ ભાવસમાધિથી વસ્તુતઃ દૂર જ રહે છે. તેઆમાં અભિમાન તા ઘણુ જ હાય છે, પરંતુ તે માક્ષના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy