SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरुपनिरूपणम् २०१ अयं करुणादानाभयदानविषयको निषेधो न विज्ञेयः, तयोः शास्त्रे विधेयत्वेन प्रतिपादनादिति ॥२०॥ __ तर्हि किं कर्त्तव्यं तत्राहमूलम्-दुहओ वि ते ण भासंति, अस्थि वा नत्थि वा पुणो। आयं यस्स हेच्चों णं, निवाणं पौउणंति ते"॥२१॥ छाया-द्विधाऽपि ते न भाषन्ते, अस्ति वा नास्ति वा पुनः । आयं हि रजसो हित्वा, निर्वाणं प्राप्नुवन्ति ते ॥२१॥ अन्वयार्थ:-(ते दुहओ वि अस्थि वा नत्थि वा पुणो ण भासंति) ते सा द्विधापि अस्ति पुण्यं नास्ति वा पुण्यं पुन ने भाषन्ते किन्तु (रयस्स) रज कर्मणः (आयं हेच!) आयं लाभं हित्वा-मौनेन त्यक्त्वा (ते निव्वाणं पाउणंति) ते अनवद्यभाषिणः निर्वाणं-मोक्ष प्राप्नुवन्तीति ॥२१॥ का सम्मिश्रण हो, उसका न विधान करना उचित है और न निषेध ही करना ॥२०॥ ___ तो साधु को क्या करना चाहिए ? सो कहते हैं-'दुहओ वि ते ण भासंति' इत्यादि। शब्दार्थ-'ते दुहओ वि अस्थि वा नत्थि वा पुणो ण भासंति-ते द्विधापि अस्ति वा नास्ति वा पुनः न भाषन्ते' साधु, उक्त दान से पुण्य होता है अथवा नहीं होता है इस प्रकार दोनों बातें नहीं कहते हैं 'रयस्स-रजसः' कर्मका 'आयं हेच्चा-आयं हित्वा' आना को छोड़ कर 'ते निव्वाणं पाउणंति-ते निर्वाणं प्राप्नुवन्ति' वे मोक्षको प्राप्त करते हैं॥२२॥ __ अन्वयार्थ-ऐसी परिस्थिति में साधु पुण्य है अथवा पुण्य नहीं પર જીવતો હોય, તેથી જે કર્મમાં પુણ્ય અને પાપનું સંમિશ્રણ હોય તેનું વિધાન કરવું તે યંગ્ય નથી. તેમજ નિષેધ કરે તે પણ ગ્ય નથી જાવા तो साधुये शु ४२७ मे ? ते भाटे ५ छ है-'दुहवो वि ते ण भासंति' इत्यादि शा---'ते दुहओ वि अस्थि वा नत्थि वा पुणो ण भासंति-ते द्विधापि अस्ति वा नास्ति वा पुनः न भाषन्ते' साधुणे हान ४२वाथी ५श्य थाय , मथ नथी थ' मा प्रमाणेनी मन्ने १२नी पात ४वीन . 'रयस्स -रजसः' मना 'आय हेच्चा-आय हित्वा' मावान छोडीन ते निव्वाणं पाउणति-ते निर्वाणं प्राप्नुवन्ति' तमे भाक्षने पास ३२ छ. ॥२१॥ અન્વયાર્થ––એવી પરિસ્થિતિમાં સાધુએ પુણ્ય છે, અથવા પુણ્ય નથી श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy