SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८२ सूत्रकृताङ्गसूत्रे 'सार' सारम्-सर्वतः प्रधानम्, एतदेव हि ज्ञानिनो ज्ञानित्वं यज्जीववधान्निवर्जनम् । 'ज' यम् 'कंचण' कमपि जीवम्, 'न हिंसई' न हिनस्ति-न विधातयति कर्मणा मनसा वाचा कायेन वा । तदुक्तम् 'किं ताए पढियाए, पयकोडीए पलालभूयाए । 'जस्थित्तियं ण णायं, परस्स पीडा न कायव्वा ॥१॥ छाया--किं तया पठितया पदकोटया पलालभूतया। यौतावन्न ज्ञातं परस्य पीडा न कर्तव्या इति ॥१॥ तेन पठितेन किम् ? तथा-पलालवदसारसमकोटिपदपठितेनापि किं प्रयोजनं येन एतावदपि ज्ञानं न जातं यत् परेषां पीडनम् विराधनम्' न कर्तव्यमिति मावः। 'अहिंसा समयं' अहिंसा प्रधान समयः आगमः, उपदेशरूप: संकेतो वा तम् 'एयावंत' एवंभूतमहिंसासमयमेतावन्तमेव 'विजाणिया' विज्ञाय येन ज्ञातेन परपीडा न भवेत्, कस्यापि जीवजातस्य हिंसा न भवेदिति ज्ञात्वा ज्ञानी पुरुषः कमपि न हिंस्यात्, एतावानेवाऽहिंसासिद्धान्तः सिद्धो ज्ञातव्य इति भावः ॥१०॥ वचनकाय से किसी की हिंसा नहीं करते हैं । कहा है-'कि ताए पढियाए' इत्यादि। ____ 'अग्य को पीडा नहीं पहुंचानी चाहिए, यदि यह समझ न आई तो पलाल के समान निस्सार करोडो पदों को पढ लेने से भी क्या लाभ है।' शास्त्र का सार भी अहिंसा ही है । ज्ञानी को इतना ही जानने योग्य है कि किसी प्राणी की हिंसा न हो। तात्पर्य यह है कि मेधावी पुरुष किसी की हिंसा न करे । इतना ही अहिंसा सिद्धान्त ज्ञातव्य है ॥१०॥ भन, क्यन, मन याथी छनी ५५ हिंसा ४२ता नथी. 'किं ताए पटियाए' इत्यादि બીજાઓને પીડા પહોંચાડવી ન જોઈએ. જે એ સમજણ ન આવે તે પલાલ (ઘાસ-પરાળ)ની જેમ સાર વિનાના કડો પદને ભણવાથી પણ શું લાભ છે? શાસ્ત્રને સાર પણ અહિંસા જ છે. જ્ઞાનીને એટલું જ જાણવા ગ્ય છે, કે કેઈની હિંસા ન થાય. તાત્પર્ય એ છે કે–મેધાવી પુરૂષે કોઈની હિંસા કરવી નહીં. એટલે જ અહિંસાને સિદ્ધાન્ત જાણવા ગ્ય છે. ૧૦ श्री सूत्रता सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy