SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. म. १० समाधिस्वरूपनिरूपणम् ११३ य विष्णमेसी) निकामचारी-निकामम्-अस्यर्थम् आधार्मिकाहारादिनिमित्तं चरति-भ्रमति यः स तथा एवंभूतः आसन्नपार्शस्थानां संयमोद्योगे विषण्णानां विषण्णेषी विषण्णभावमेषते सदनुष्ठानराहित्येन संसारपावसनो भवतीति (इस्थीस सत्ते य) स्त्रीषु सक्तो गृद्धः (पुढो य बाले) पृथक पृथक स्त्री भाषित हसितादिषु वालाद् बाल:-सदसद्विवेकविकलः (परिग्गरं चेत्र पकुवमाणे) परिग्रहं सुवर्णादि धनमन्तरेण स्त्रीमाप्तिन भवतीति, यथा कयश्चित् परिग्रहंपकर्षण कुर्वाणः पापकर्म करोतीति ॥८॥ ___टीका-'आहाकडं' आधाकृतम् 'चे' च एव साधुनिमित्तं कृत माहारादिकम् आधाकर्म इत्युच्यते तथाचैवं भूतमाहारादिकम् 'निकाममीणे' निकाममीणः निकामम्-अत्यर्थं यः प्रार्थयते स निकाममीण इति कथ्यते, आधार्मिकभोजनाभिलाषी । तथा-'निकामचारी-निकाममत्यर्थम् तादृशभोजनार्थ निमन्त्रण मिच्छति स एवं भूतः। 'विसण्णमेसी' विषण्णषी विषण्णं-विषण्णभावम् एषते-इच्छति व: स विषण्णैषी-संयमपरिपालने शिथिलः, पार्श्वस्थकुशीलधर्मसेवीत्यर्थः । सदनुष्ठानविषण्णतया मंसारसागरपयःपङ्काश्रितो दुःखी भवतीति यावत् । आदि के विषण्ण (शोकप्रस्त) भाव को पास होता है, सदनुष्ठान से रहित होने के कारण संसार पंक (किचड़) में फंसता है। जो स्त्रियों में और उनकी बोलीया-हंसी में आसक्त होता है। तथा परिग्रह का संचय करता है, वह पापकर्म उपार्जन करता है ॥८॥ टीकार्थ--साधुओं के निमित्त बनाया हुआ आहार आदि आधा. कर्मी कहलाता है। जो साधु आधाकर्मी आहार आदि की अभिलाषा करता है और ऐसे आहार आदि के लिए खूब भटकता है, निमंत्रण की इच्छा करता है, ऐसा साधु संयम पालन में शिथिल होता है। वह કારક ભાવને પ્રાપ્ત થાય છે. સદનુષ્ઠાનથી રહિત હોવાના કારણે સંસાર રૂપી કાદવમાં ફસાય છે. જેઓ ખ્રિમાં તથા તેમની બેલીમાં આસક્ત થાય છે, તથા પરિગ્રહનો સંચય કરે છે, તેઓ પાપકર્મનું ઉપાર્જન કરે છે. માટે ટીકાથ–સાધુઓને નિમિત્તે બનાવેલ આહાર વિગેરે આધાકમી કહેવાય છે. જે સાધુ આધાકમ આહાર વિગેરેની ઇચ્છા કરે છે, અને એવા આહાની બીજા પાસે માગણી કરે છે, તથા તે આહાર મેળવવા ખૂબ ભટકતો રહે છે. નિમંત્રણની ઈચ્છા કરે છે, અને સાધુ સંયમ પાલનમાં શિથિલ હેય श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy