________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् ९९ न्द्रिय इत्यर्थः । यद्यपि साधूनां जितेन्द्रियस्वं सर्वेभ्य एव विषयेभ्यो नितान्तमावश्यकम्, नतु केवलं स्त्रियाः सकाशादेव । तथापि 'एकस्यामेव स्त्रियां पश्चापि अन्दादयो विषयाः सङ्घीभूता भवन्ति' इति हेतोः
तत्र यस्य जयो जेता, सेन्द्रियाणां मतो बुधैः ।
पराजितः स मन्तव्यः, स्त्रिया यस्तु पराजितः॥१॥ तत्र जितेन्द्रियत्वकथनमेव सर्वत्रापि जितेन्द्रियत्वं व्यनक्ति, इति मत्वा मजासु-इत्युक्तिः। विषयों में जितेन्द्रिय होना नितान्त आवश्यक है, केवल स्त्रियों के विषय में ही नहीं, तथापि एक स्त्री में ही शब्द आदि पांचों विषय होते हैं । अतएव-तत्र यस्य जयो जेता' इत्यादि। ___ 'जो स्त्री-विषय का विजेता है उसी को विद्वान् पुरुष इन्द्रियों का विजेता मानते हैं । जो स्त्री से पराजित हो जाता है, वह वास्तव में पराजित है।
इस प्रकार स्त्री के विषय में जितेन्द्रिय कहने से सभी विषयों में जितेन्द्रियता प्रकट की गई है। यही मानकर यहाँ पयासु' (प्रजासु) अर्थात् 'स्त्रियों में ऐसा कहा गया है । कहा है-'कलानि वाक्यानि विलासिनीना' इत्यादि।
स्त्रियों के मनोहर वाक्य, उनकी चाल, रमणीय नजरें अदभुत रमत-क्रीड़ा, हास्य, रीति, रस और गंध सब अनोखे एवं आकर्षक होते हैं।
વિષમાં જીતેન્દ્રિય થવું ખાસ આવશ્યક છે, કેવળ સ્ત્રિયેના સંબંધમાં જ નહીં, તે પણ એક સ્ત્રીમાંજ શબ્દ, સ્પર્શ વિગેરે પાંચ પ્રકારના વિષ डोय छे, तेथी 'तत्र यस्य जयो जेता' त्यात
જે સ્ત્રીના વિષયને જીતનારા છે, વિદ્વાન્ પુરૂષે તેને જ ઈદ્રિને જીતવાવાળા માને છે. જેઓ આથી પરાજીત પામે છે, ખરી રીતે તેજ પરાજીત ગણાય છે.
આવા પ્રકારની સ્ત્રીના સંબંધમાં જીતેન્દ્રિય થવાથી સઘળા વિષયોમાં लन्द्रयपार घट जय छे. मेम मानी माडियां पयासु' (प्रजास) अर्थात खियोमा प्रमाणे वामां आवे छे. यु. ५५ छ -'कलानि वाक्यानि विलासिनीनां' त्याहि मियाना मना २-१२ पायो, हास्य. રતિ, રસ, અને ગંધ બધા અને ખાં અને આકર્ષક હોય છે.
श्री सूत्रतांग सूत्र : 3