SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे C अन्वयार्थः - ( पयासु) प्रजासु स्त्रीषु 'सन्विदियाभिनिव्वुडे' सर्वेन्द्रियैरभिनि वृतः - संवृतेन्द्रियः (सन्चओ विधमुक्के) सर्वतः वाह्याभ्यन्तरात् संसारात् विममुक्तो निःसङ्गः (मुणी चरे) मुनिर्मननशील चरेत् - संयमानुष्ठानं कुर्यात् 'पाणे यपुढो वि सत्ते' प्राणान् पृथिव्यादिकान् पृथक् पृथक् सच्चान् (अ) आर्त्तान् (दुक्खेण) दुःखेनामकारककर्मणा (परितप्यमाणे) परितप्यमानान - संसारे परिपच्यमानान् (पासाहि ) पश्य - अवलोकयेत्यर्थः ॥ ४ ॥ ९८ - टीका- 'पयासु' प्रजासु - स्त्रीषु 'सर्विवदियाऽभिनिव्वुडे' सर्वेन्द्रियामिनिघृतः सर्वाणि च तानि - इन्द्रियाणि श्रोत्रादीनि तैः सर्वैरपि इन्द्रियैरभिनिर्वृत्तः संवृतेकर जितेन्द्रिय बने 'सन्वओ विप्यमुक्के-सर्वतो विप्रमुक्तः' बाहर और भीतर सभी बन्धनों से मुक्त होकर 'मुणी चरे-मुनिः चरेत्' साधु संयम का पालन करे 'पाणे य पुढो वि सत्ते- प्राणान् पृथगपि सत्वान्' अलग अलग प्राणिवर्ग 'अट्टे-आर्त्तान्' आर्त 'दुक्खेण - दुखेन' दुःख से 'परितप्यमाणे - परितप्यमानान्' संसार में कर्म से पकाये जाते जीवों को देखो || ४ | अन्वयार्थः - स्त्रियों के विषय में सब इन्द्रियों को संवरयुक्त रखने वाला, समस्त बाह्य और आभ्यन्तर संग से सर्वथा युक्त, मुनि संयम का अनुष्ठान करे। पृथ्वीकाधिक आदि पृथक पृथक् प्राणियों को आर्त्त एवं दुःख से संतप्त देखे ॥ ४॥ टीकार्थ--मुनि स्त्रियों में चक्षु श्रोत्र आदि सभी इन्द्रियों से पूर्ण रीति से संवरयुक्त हो अर्थात् जितेन्द्रिय हो । यद्यपि साधु को सभी 'सओ विपमुक्के सर्वतो विप्रमुक्त' हारना तथा अहरना अधान अध. नोथी भुत थह ने मुणी चरे मुनिः चरेत्' साधु संयमनु पालन रे 'पाणे य पुढो विसते- प्राणान् पृथगपि सत्वान्' अलग अलग प्रादिवर्ग' 'अट्टे - आर्तान्' पीडित थाई ने दुक्खेण दुःखेन' दुःम थी 'परितप्यमाणे- परितप्यमानान्' स'सारभां પકવવામાં આવતાં એવા જીવા ને જુએ કા અન્વયાય – ક્રિયાના સ`બંધમાં મધીજ ઈંદ્રિયાન સવર યુક્ત રાખવાવાળા, સઘળા બાહ્ય અને આભ્યંત સ`ગથી મુક્ત મુનિ સયમનુ અનુષ્ઠાન કરે પૃથ્વીકાયિક વિગેરે જુદા જુદા પ્રાણિયાને આ અર્થાત્ દુઃખથી પીડા પામતા જુએ પ્રજા ટીકાથ—મુનિએ અચામાં ચક્ષુ-નેત્ર, કાન વગેરે તમામ ઇન્દ્રિયેથી પૂરેપૂરા સંવર વાળા થવું અર્થાત્ જીતેન્દ્રિય થવું. જો કે સાધુએ સઘળા श्री सूत्र तांग सूत्र : 3 -
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy