SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम् ८३ दन्ति, विषण्णाः शिथिलयत्नाः संयमरहिताः भवन्ति । दृष्टान्तं दर्शयति-'उज्जागंसि' उद्याने, ऊर्ध्वयानमुद्यानम् , मार्गस्य उच्च भागा, तस्मिन् उद्यानाग्रमामे पृष्ठे धृतमहाभाराः 'दुबला' दुर्बलाः वृषभाः । 'व' इत्र यथा दुर्बला वृषमाः पृष्ठे धृतमहामाराः मार्गस्य कचिन्नतोन्नतभागमासाध तमतिक्रमितुमसमर्थाः भारं परित्यजन्ति । तथा संयमे मोक्षमार्ग धृतपंचमहावतभार वोदुमसमर्थाः शिथिलविहारिणो भवन्ति । यद्वा महापुरुषैः सेवितं संयम परित्यजन्ति ते कातराः इति भावः ॥२०॥ मूलम्-अचयंता व लूहेणं उपहाणेण तजिया । तत्थ मंदा वितीयंति उजाणांति जग्गवा ॥२१॥ छाया--अशक्नुवन्तो रूक्षेण उपधानेन तर्जिताः । तत्र मंदा विषीदन्ति उद्याने हि जगद्वाः ॥२१॥ अन्वयार्थ:--(लूहेण) रूक्षेण संयमेन (अचयंता) अशक्नुवन्ता तथा (उवहाणेण' उपधानोग्रतपसा (तज्जिया) तनिताः पीडिताः (मंदा) मन्दाः कातरा। हैं, तब वे अल्पसत्व मंद कायर संयम में विषण्ण हो जाते हैं अर्थात् संयम का परित्याग कर देते हैं । इस विषय में दृष्टान्त दिखलाते हैंजैसे ऊंचे अर्थात् चढाव वाले मार्ग में, भार से लदे दुर्शल बैल असमर्थ हो जाते हैं, उसे पार नहीं कर पाते हैं। उसी प्रकार संयम या मोक्षमार्ग में, धारण किए हुए पंचमहायतों के भार को वहन करने में असमर्थ होकर वे संयम को त्याग देते हैं या वे कायर महापुरुषों द्वारा सेवित संयम का परित्याग कर देते हैं ॥२०॥ 'अचयंता व लूहेणं' इत्यादि। शब्दार्थ--'लूहेणं-रुक्षेण' विषयास्वादरहित रूक्ष संयम को पालने में 'अचयंता-अशक्नुवन्तः' असमर्थ तथा 'उवहाणेण-उपधानेन' પાલન કરવાને સમર્થ હતા નથી, તેથી તેઓ સંયમને પરિત્યાગ કરીને ફરી ગ્રહવાસને સ્વીકાર કરે છે. જેવી રીતે નિર્બળ બળદો સીધા ચઢાણવાળા મા પર ભારે બેજાનું વહન કરવાને અસમર્થ હોય છે, એ જ પ્રમાણે સંયમના માગે—મોક્ષમાર્ગે પ્રયાણ કરનારા અલપસત્ત્વ સાધુઓ પણ પાંચ મહાવ્રતો તથા સાધુના આચારાનું પાલન કરવાને અસમર્થ હેવાને કારણે સંયમનો પરિત્યાગ કરી દે છે. દઢ આત્મબળવાળા પુરુષો જ સંયમનું પાલન કરી શકે છે. આગાથા ૨૦ 'अचयंता व लूहेणं' शहाथ-'लूहेणं-रूक्षेण' विषयावा २डित ३६ सयभने पावामा 'अवयंता-अशम्नुवन्तः' ससमय तथा 'उबहाणेणं-उपधानेन' सनशन बजेर શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy