SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकलोपसर्गनिरूपणम् ६७ __ अन्वयार्थ:--(भिक्खू) भिक्षुः साधुः (तं च) तं च ज्ञातिसंबन्धं (परित्राय) परिज्ञाय ज्ञात्वा त्यजेत् (सव्वे संगा) सर्वेपि संगाः संबन्धाः (महासवा) महासका कर्मणामास्रवद्वाररूपा भवंति अतः (अणुत्तरं) अनुत्तरं सर्वत उत्तमं (धम्म) धर्ममहिंसादिलक्षणं (सोच।) श्रुत्वा (जीवियं) जीवितम्-असंयमजीवनम् (नाभिकखेज्जा) नाभिकांक्षेत् जीवनेच्छां न कुर्यादिति ॥१३॥ ___टीका--'भिक्खू' भिक्षुः साधुः 'तं च तं च तादृशं परिजनसंबन्धम् । 'परिमाय' परिज्ञायज्ञपरिज्ञया अनर्थस्वरूपं परिज्ञाय प्रत्याख्यानपरिज्ञया त्यजेत्। यतः-'सव्वे संगा' सर्वे एव संगा आसक्तयः 'महासा' महासत्राः महतां कर्मणाम् आसरा द्वारभूताः, उत्पादका भवन्ति कर्मणाम् , इति विमृश्याऽनुकूलस्योप'महासवा-महाश्रवाः' महान् कर्म के आस्रवद्वार होते हैं अतः 'अणुत्तरं--अनुत्तरम्' सर्वसे उत्तम 'धम्म-धर्मम्' अहिंसादिलक्षणवाले धर्म को 'सोच्चा-श्रुत्वा' सुनकर 'साधुजीवियं-साधुजीवितम्' असंघम जीवन की 'नाभिकंखिज्जा नाभिकांक्षेत्' इच्छा न करे ॥१३॥ ___अन्वयार्थ-साधु उस ज्ञातिसंबंध को ज्ञ परिज्ञा से अनर्थमूलक जानकर प्रत्याख्यान प्रतिज्ञा से उनका त्याग करें, क्योंकि ये सभी सम्बन्ध कर्म के आश्रवद्वाररूप होते हैं अतः सर्व से उत्तम अहिंसादि लक्षणवाले धर्म को सुनकर साधु असंयमी जीवन की इच्छा न करें ॥१३॥ टीकार्थ--साधु स्वजन सम्बन्ध को ज्ञारिज्ञा से अनर्थ का कारण जान कर प्रत्याख्यान परिज्ञा से उसका त्याग कर दे । क्योंकि समस्त संग महान् आश्रव का कारण है-कर्मों के बन्ध का कारण है। इस भन! मानव द्वा२ ३५ छ, मत: 'अणुत्तरं-अनुत्तरम्' माथी उत्तम धम्म -धर्म' भसि पोरे लक्षात घमने सोचा-श्रुत्वा समिणाने साधु 'जीवियं -जीवितम्' असयम पननी 'नाभिकखिज्जा-नाभिकांक्षेत् ५२छ। रे. ॥१७॥ સૂત્રાર્થ–સાધુ એ જ્ઞાતિબંધને જ્ઞપરિણાથી અનર્થનું મૂળ સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે કેમ કે આ બધા જ સંબંધે કર્મના આસ્રવ દ્વાર રૂપ હોય છે. તેથી બધાથી શ્રેષ્ઠ અહિંસાદિલક્ષણવાળા ધમને સાંભળીને સાધુ અસંયમી જીવન ધારણ કરવા ન ઈ છે ૧૩ ટીકાથે-સાધુએ સપરિજ્ઞાથી એવું સમજવું જોઈએ કે સ્વજનેના સંસર્ગ અનર્થનું કારણ છે. તેને અનર્થનું કારણ સમજીને તેણે પ્રત્યાખ્યાન પરિણા જડે તેને ત્યાગ કરવો જોઈએ કારણ કે સમસ્ત સંગ મહાન આશ્વવનું કારણ શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy