SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे पादानस्वरूपाः। 'मणुस्साणं' मनुष्याणाम् 'पाताला' पाताला: समुद्राः इव 'अतारिमा' अतार्याः अतीवदुस्तराः, यथाऽल्पसत्त्वानां समुद्रो न लंघनीयः भवति, तथाऽल्पसत्वानां मातृपितृस्वजनादीनां पारस्परिकाः सम्बन्धाः अनुल्लंघनीयाः भवन्ति । 'जत्थ' यत्र यस्मिन् संगे 'कीवा' क्लीवा असमर्थाः कातराः पुरुषाः 'किस्संति' क्लिश्यन्ति-क्लेशमनुभवन्ति विविधप्रभेदभिन्न संसारचक्रे एवाऽऽविशन्ति । कथं भूतास्ते पुरुषा:-ये संसारमेव विशन्ति तत्राह-'नाइसंगेहिं मुच्छिया' ज्ञातिसंगैः पुत्रकलत्रादिसंबन्धैः मूञ्छिता आसक्ताः सन्तः। स्वजनसंसर्ग: स्नेहो मनुष्याणामतिदुस्तरः समुद्र इव । अस्मिन् स्नेहे संसक्तोऽसमर्थः पुरुषार्थचतुर्थपरमपुरुषः पतिपुरुषोऽतीय क्लिश्यतीति महता विमर्शः ॥१२॥ मूलम्-तं च भिक्खू परिन्नाय सम्वे संगो महासवा। जीवीयं नावकखिज्जा सोचा धम्ममणुत्तरं॥१३॥ छाया--तं च भिक्षुः परिज्ञाय सर्वे संगा महास्रवाः । जीवितं नाऽवकांक्षेत श्रुत्वा धर्ममनुत्तरम् ॥१३॥ मनुष्यों के लिये तात्कालिक अनुकूल वेदनीय है, न कि परिणाम के लिये, परिणाममेंतो ये सम्बन्ध अल्प जीवों के लिये समुद्र के जैसे दुस्तर हैं जिनमें स्वजन संसर्ग से प्रेमवशात् आसक्त होकर कायरजन नाना प्रकार के क्लेश का अनुभव करते हैं या संसार चक्र में परिभ्रमण करते हैं ॥१२॥ शब्दार्थ-.-'भिक्खू-भिक्षुः' साधु 'तं च-तं च' उस ज्ञाति सम्बन्ध को 'परिन्नाय-परिज्ञाय' ज्ञपरिज्ञा से अनर्थकारक जानकर प्रत्याख्यानपरिज्ञासे' छोड देवें क्योंकि 'सचे संगा-सवें संगा' सभी सम्बन्ध પાશ રૂપસંબંધ સમુદ્રની માફક અતિ દુરૂર હોય છે. જેમ અ૫ પરાક્રમી સમુદ્રને પાર કરી શકતા નથી તેજ રીતે અ૫ પરાકમવાળા પુરૂષને માતા-પિતા વિગેરે સ્વજનાદીઓને સંબંધ છેડવો તે ઘણું જ મુશ્કેલી ભર્યો છે કે જે સંગમાં કાયર પુરૂષ દુઃખ ભોગવ્યા જ કરે છે. તે કાયર પુરૂષ કેવા હોય છે? તે માટે કહે છે કે–તેઓ પુત્રકલત્રાદિ સંબધમાં ઘણા જ આસક્ત થઈને તેમાં જ રચ્યાપચ્યા હોવાથી પરમ પુરૂષાર્થરૂપ મોક્ષ મેળવવા પ્રયત્ન કરી શકતા નથી. અને સંસારરૂપી સમુદ્રમાં જ ભ્રમણ કર્યા કરે છે. ૧રના સૂત્રકાર સાધુને ઉપદેશ આપતાં આ પ્રમાણે વિશેષ કથન કરે છે– शा'--'भिक्खू-भिक्षुः' सधु 'तं च-तंच' ते ज्ञाति समधन 'परि न्नाय-परिज्ञाय' ज्ञपरिज्ञाथी सन २४ गतीने प्रत्याज्यान परिज्ञाथी छोडी है भो 'सव्वे संगा-सर्वे संगाः' मा ४ सय 'महासवा-महास्रवाः' महान શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy