SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ७०६ सूत्रकृताङ्गसूत्रे अन्वयार्थ:--(तेसि वि तबो ण सुद्धो) तेषां तपोऽपि न शुद्धम् (जे महाकुला निक्खंता) ये महाकुला:-इक्ष्वाकादिकुलोत्पन्नाः प्रव्रज्यामादाय निष्क्रान्ताः लोकसत्कारार्थ तपः कुर्वन्ति (जन्नेवन्ने वियाणंति) यत् नैव अन्ये विजानन्ति क्रियमाणमपि तपो नान्ये जानन्ति तत् तथाभूतमात्मार्थिनो विधेयम् (न सिलोगं पवेज्जए) न श्लोकम् आत्मश्लाघां नैव प्रवेदयेत-प्रकाशयेदिति ॥२४॥ टीका--'तेसि वि तेषामपि 'तो' तपः संयमानुष्ठानं च 'ण सुद्धो' न शुद्धम्-न पवित्रम् 'जे य' ये च 'महाकुला' महाकुला:-लोके प्रसिद्धा इक्ष्वा कुपभृतिकुले समुत्पन्नाः तेषामपि तपः सत्काराद्यर्थ वा सम्यक् प्रकीर्तितम् । 'जन्ने बन्ने वियाणंति यत् क्रियमाणं तपः 'नेवन्ने' नैवान्ये-दानश्रद्धावन्तोऽपरे न 'बियाणंति' विजानन्ति तथा-श्रेयोऽथिभिः कर्त्तव्यम् 'न सिलोग' श्लोकंकरना चाहिये 'न सिलोगं पवेज्जए-न श्लोकम् प्रवेदयति' तथा तपस्वियों को अपनी प्रशंसा भी न करनी चाहिये ॥२४॥ ___ अन्वयार्थ--उनका तप शुद्ध नहीं है जो इक्ष्वाकु आदि बड़े कुलों में जन्म लेकर, दीक्षित हो कर निकले हैं किन्तु लोक सत्कार के लिए तप करते हैं। अतएव साधु को ऐसा तप करना चाहिए कि दूसरों को उसका पता ही न चले अर्थात् जिसमें इस लोक और परलोक की आशंसा (वांछा) न हो, उसे अपनी प्रशंसा भी नहीं करनी चाहिए।२४। टीकार्थ--जो लोकप्रसिद्ध इक्ष्वाकु आदि महाकुलों में उत्पन्न हुए हैं और प्रव्रज्या अंगीकार करके गृहत्यागी बने हैं किन्तु लौकिक सत्कार सन्मान पाने की कामना से प्रेरित हो कर तप करते हैं, उनका भी तप विशुद्ध नहीं है। आत्मकल्याण के अभिलाषी को ऐसा तप करना ते प्रमाणे मामाथि मे त५ ४२वू नये. 'न सिलोग' पवेज्जए-न लोकम् प्रवेदयति' तथा तपस्विमे पातानी प्रशसा ५९ ४२वी न से ॥२४॥ અન્વયાર્થ –જેઓ ઈક્વિાકુ વિગેરે પ્રસિદ્ધ વંશમાં જન્મ લઈને દીક્ષિત થઈને નીકળ્યા છે, પરંતુ લેકના સત્કાર માટે તપ કરે છે, તેઓનું તપ શુદ્ધ નથી. એથી કરીને સાધુએ એવું તપ કરવું જોઈએ કે બીજાઓને તેની જાણ જ ન થાય, અર્થાત્ જેમાં આ લોક અને પરલેકની આશંસા (ઈરછા) ન હોય, તેણે પિતાની પ્રશંસા પણ કરવી ન જોઈ એ. પારકા ટીકાર્થ–જેઓ લેક પ્રસિદ્ધ ઈશ્વાકુ વિગેરે મહા કુળમાં ઉત્પન્ન થયા હોય છે, અને પ્રવ્રજ્યા સ્વીકારીને ગૃહનો ત્યાગ કરવાવાળા બન્યા હોય છે, પરત લૌકિક સત્કાર અને સન્માન મેળવવાની ઈચ્છાથી પ્રેરાઈને તપ કરે છે, તેમનું તપ પણ શુદ્ધ હેતું નથી. આત્મકલ્યાણને ઈચ્છનારાઓએ એવું શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy