SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थ:-(आयगुत्ता जिइंदिया) अ नगुमाः, आत्मा अंकुशेन मनोवाकायनिरोधेन गुप्तो येषां ते आत्मगुप्ताः, जितेन्द्रियाः (कडं च) कृतं च-अनुष्ठितम् (कज्जमाणं) क्रियमाणं च वर्तमानकाले (आगमिस्सं च) आगमिष्यत् चभविष्यत्काले करिष्यमाणं च (पावगं) पापकम्-माणातिपातादिकम् , (सव्वं तं गाणुजाणंति) सर्व तत् कर्म नानुजानन्ति-नानुमोदन्ते इति ॥२१ ।। टीका-'आयगुत्ता' आत्मगुप्ताः, आत्मा अङ्कुशेन मनोवाकायनिरोधेन गुप्तो रक्षितो येषां ते आत्मगुप्ताः। तथा-'जिइंदि।' जितेन्द्रिया:-जितानि'कडं च कजमाणं च' इत्यादि। शब्दार्थ--'आयगुत्ता जिइंदिया-आस्मगुप्ता जितेन्द्रिया' गुप्तात्मा जितेन्द्रिय पुरुष 'कडं च-कृतं च' किया हुआ 'कज्जमाणं-क्रियमाणम्' किया जाता हुआ अथवा 'आगमिस्सं-आगमिष्यत्' कियाजाने वाला 'पावर्ग-पापक' जो पाप है 'सव्वं तं णाणुजाणंति-सर्व तन्नानुजानन्ति' उन सभी का अनुमोदन नहीं करते हैं ॥२१॥ अन्वयार्थ-जो महापुरुष आत्मगुप्त अर्थात् अशुभ मन वचन काय का निरोध करके आत्मा को गोपन करने वाले तथा जितेन्द्रिय हैं, वे भूतकाल में कृन, वर्तमान में किये जाते हुए और भविष्यत् काल में किये जाने वाले सम्पूर्ण पाप की अनुमोदना नहीं करते हैं ॥२१॥ ____टीकार्थ-जिन्होंने अप्रशस्त मन वचन और काय के व्यापार का निरोध करके अपनी आत्मा का गोपन किया है, वे आत्मगुप्त कहलाते __'कडं च कज्जमाणं च त्यात सहा-'आयगुत्ता जिइंदिया-आत्मगुप्ता जितेन्द्रियाः' गुप्तात्मा सते. न्द्रिय ५३५ 'कडं च-कृतं च' अरेस 'कन्जमाणं-क्रियमाणम्' ४२वामा मातु अथवा 'आगामिरसं-अगामिष्यत्' ४२वामां माना३ 'पावगं-पापक' २ ५५ छ, सव्वं तं णाणुजाणंति-सर्व तन्नानुजानन्ति' से पधान अनुमान કરતા નથી. ૨૧ અન્વયાર્થ’– જે મહાપુરૂષ આત્મ ગુપ્ત અર્થાત અશુભ મન, વચન અને કાયને નિરોધ કરીને અર્થાત્ રોકીને આત્માનું ગોપન કરવાવાળા તથા જીતેન્દ્રિય છે, તેઓ ભૂતકાળમાં કરેલા, અને વર્તમાનમાં કરાતા તથા ભવિખ્યમાં કરવામાં આવનારા સમગ્ર પાપની અનુમોદના કરતા નથી. મારેલા ટીકાર્ય–જેઓએ અપ્રશસ્ત એવા કાયના વ્યાપારને નિરોધ કરીને અર્થાત રોકીને પોતાના આત્માનું ગેપન-રક્ષણ કરેલ છે, તેઓ આત્મગુપ્ત શ્રી સૂત્રકૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy