SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५८ प्रकरणमुपसंहरन्नाह-सूत्रकारः - 'इच्चेवणं सुसेहंति' इत्यादि । 9 २ मूलम् - इञ्चैवर्ण सुसेहंति कालुणीये समुट्टिया । सूत्रकृताङ्गसूत्रे १० विवो नाइसंगेहि तओगारं पहावइ ॥९॥ छाया - इत्येव सुशिक्षयन्ति कारुण्यं समुपस्थिताः । विवद्धो ज्ञातिसंगेन ततोऽगारं प्रधावति ॥९॥ अन्वयार्थः- (णं) खलु (कालुणीये समुट्ठिया) कारुण्ये समुपस्थिताः कारुण्यमुत्पादयंत (इकन) इश्येवं पूर्वोक्तरीत्या (मुसेहंति) सुशिक्षयंति स चापरिणतधर्मा, नवमत्रजितः (नाइसंगे हिं) ज्ञातिसंगैः (विवद्धो) विवद्धः = मातापितृपुत्र कलत्रादिमोहितः (a) ततस्तदनन्तर' ( अगारं) अगारं गृहं ( पहाव ) प्रधावति गच्छतीत्यर्थः ॥ ९ ॥ प्रकरण का उपसंहार करते हुए सूत्रकार कहते हैं 'इच्चेव णं' इत्यादि । शब्दार्थ - 'णं - खलु' निश्वय 'कालुणिये समुट्ठिया' - कारुण्ये समुपस्थिताः' करुणाजनक बन्धुवर्ग के 'इच्चेवं - इश्येवम्' इस प्रकार के पूर्वोक्त रीति से 'सुसे हंति - सुशिक्षयन्ति' साधु को शिक्षा देते है अर्थात् समझाने पर 'नाइसंगेहिं ज्ञातिसंगैः' ज्ञातिसंग से 'विवद्धोविषद्ध:' बंधा हुआ अर्थात् मातापिता पुत्रकलत्रादि में मोहित होकर ' तभो - ततः' उस समय ' अगारं- अगारम्' घर की ओर 'पहावइ - प्रधा वति' जाता है ॥९॥ अन्वयार्थ - करुणा से परिपूर्ण ज्ञातिजन इस प्रकार साधु को सिख लाते हैं। वह नवदीक्षित और अपरिणतधर्मा साधु ज्ञातिजनों के मोह में फँस कर घर चला जाता है ||९|| उपसंहार ईरता सूत्रद्वीर डे छे - 'इच्चेरणं' त्याहिशब्दार्थ — 'णं- खलु' निश्चय 'कलुगिये समुट्ठिया - कारुण्ये समुपस्थिताः' ४३शाभन मन्धु वर्णना इच्चेवं इत्येवम्' आ પ્રકારના પૂર્વોક્ત રીતથી 'सुसेहति - सुशिक्षयन्ति' साधुने शिक्षा हे छे ? अर्थात् सभलववाथी 'नाइसंगेहि-ज्ञातिसंगै : ' ज्ञातिस'गथी विबद्धो - विबद्धः' मधायेसा अर्थात् माता, पिता, पुत्र, सत्र, वगेरेमां मोहित थह ने 'तत्रो - ततः ' ते समये 'अगारं - अगारम्' धरनी २३ ' पहावइ - प्रधावति' लय छे. ॥८॥ સૂત્રા—કુટુંબીઓ અને સગાં-સંબંધીએ આગળ વહુબ્યા પ્રમાણેના કરુણાજનક વચને વડે તે નવદીક્ષિત સાધુને સ'સારમાં પાછે ફરવા માટે સમજાવે છે. તેને પિરણામે નવદીક્ષિત અને અપરિણતષમાં સાધુ જ્ઞાતિજનાના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy