SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ६५५ इत्यादि । तादृशशस्त्र शास्त्राऽभ्यासेन साक्ये एक कर्मणि तदध्ये तृणां प्रवृत्तिर्भवति । तदेतत्पूर्वप्रदर्शितशस्त्रशास्त्राभ्यासेन जायमानं वीर्य बालवीयमित्यभिधीयते । तथा-एके केचन पापोदयात् 'मते' मन्त्रान मारणकार्य विनियुज्यमानान् अश्वमेध -नरमेध-गोमेध-श्येनादियागार्थम्, 'अहिज्जती' अधीयते, तेषामध्ययनं कुर्वन्ति अध्यापयन्ति च । कथंभूतान् मन्त्रान् 'पागभूयविहेडिणो' माणभूतविहेटकान् पाणिनः-द्वीन्द्रियादयः, भूतानि पृथिव्यादीनि, तेषां विविधप्रकारेण हेटकान् मारकान् मन्त्रान् पठन्तीति ॥४॥ मूलम्-मायिणो कैटु माया य कामभोगे समारभे। हंता छेर्ता पगभित्ता आयसायाणुगामिणो ॥५॥ छाया-मायिनः कृत्वा मायाश्च कामभोगान् समारभन्ते । हन्तारश्छेत्तारः प्रकर्त्तयितार आत्मसातानुगामिनः ॥५॥ कामादि विषयक अशुभ अनुष्ठान ही उस शास्त्र का विषय है । जो ऐसे शस्त्र या शास्त्रका अभ्यास करते हैं, उनकी प्रवृत्ति सावध कर्मों में ही होती है इन शास्त्रों के अभ्यास से उत्पन्न होनेवाला वीर्य बालवीर्य कहलाता है। तथा कोई कोई लोग पापकर्म के उदयसे मन्त्रों को मारण कार्य में प्रयुक्त करते हैं और अश्वमेध, नरमेध, गोमेध, एवं श्येनयाग आदि में प्रयुक्त करने के लिये उन्हें पढते हैं और पढाते हैं वे मंत्र कैसे है ? सोकहते हैं-'प्राणभूयविहेडिणो' द्वीन्द्रियादिप्राणी, और पृथिवी आदि भूतों को मारने वाले हैं ऐसे मन्त्रों को पढते पढाते हैं ॥४॥ વિષય છે. જેઓ આવા પ્રકારની શસ્ત્ર વિદ્યા અથવા શાસ્ત્રને અભ્યાસ કરે છે. તેમની પ્રવૃત્તિ સાવધ કર્મોમાં જ હોય છે. આવા પ્રકારના શાસ્ત્રોના અભ્યાસથી ઉત્પન્ન થવાવાળા વીર્યને બાલવીર્ય કહેવામાં આવે છે. તથા કઈ કઈ લેકે પિતાના પાપ કર્મના ઉદયથી મંત્રીને મારણ કાર્યમાં પ્રયુક્ત કરે છે, અને અશ્વમેઘ, નરમેઘ, ગોમેધ, અને યેન યાગ વિગેરેમાં પ્રયુક્ત કરવા શીખે છે. અને શીખવાડે છે. એ મંત્રો કેવા છે ? ते मातi छ-'पाणभूयविहे डिणा मे धन्द्रिय को el Yथ्वी Ale ભૂતોને મારવા વાળા હોય છે. તેવા મંત્રોને શીશીખવાડે છે. પાકા શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy