SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५५८ सुत्रकृताङ्गसूत्रे अन्वयार्थ - (अस्सि च लोए अदुवा परत्था) अस्मिन् लोके अथवा परस्तात् परoth कर्म स्वफलं ददाति (सपग्गसो वा तह अन्नहा वा) शताग्रशी चा तथा अन्यथा या = एकस्मिन् एव जन्मनि अनेकजन्मनि या (संसारमावन्न ) ससारमापन्नास्ते (परं परं परं परम् - उत्कृष्टात्युत्कृष्टं (दुनियाणि) दुर्नी तानि= दुष्कृतानि = (बंधेति) य वेदति) बध्नन्ति च वेदयन्ति - तादृश कर्मबन्धनं कुर्वन्ति तत्फलं चन भवतीति ॥४॥ टीका- 'मिस्सि च लोए' अस्मिंश्च लोके= यानि अशुमकारि कर्माणि तानि अस्मिन्नेव भये फलं ददति । 'अदुवा' अथवा परस्तात्- परस्मिन् जन्मनि नरकादि दुर्गतौ तानि कर्माणि फलं ददति । 'सयग्गसो वा तह अन्नहा वा' शताग्रशो वा, 'सयग्गसो वा तह अनहा वा-शताग्रशो वा तथा अन्यथा वा' वे एक जन्म में अथवा सेंकडोंजन्मों में फल देते हैं। जिसप्रकार वे कर्म किये गये हैं उसी प्रकार अपना फल देते हैं अथवा दूसरे प्रकार से फल देते हैं 'संसारमावन्न ते संसारमापन्नास्ते' संसार में भ्रमण करते हुए ये कुशील जीव 'परं परं परं परम्' अधिक से अधिक 'दुन्नियाणि-दुर्नीतानि' दुष्कृत्यों को अर्थात् पापकर्म को 'बंधंति य वेति बध्नन्ति च वेद यन्ति' बांधते हैं और अपने पापकर्मका फल भोगते हैं || ४ || अन्यपार्थ -- इस लोक में अथवा परलोक में कर्म अपना फल देता है । एक जन्म अथवा अनेक जन्मों में संसार को प्राप्त हुए ये जीच उत्कृष्ट से अति उत्कृष्ट पापों का बन्ध करते हैं और वेदन करते हैं | ४ | टीकार्थ - इस लोक अर्थात् इस भव में जो अशुभ कर्म उपार्जित किये गये हैं, वे इसी भव में अपना फल देते हैं अथवा परलोक में 'यसो वा तह अण्णहा वा-शताग्रशो या तथा अन्यथा वा' तेथे ये જન્મમાં અથવા સેંકડા જન્મામાં ફુલ આપે છે. જે રીતે તે કમ કરવામાં આવેલ છે. એજ રીતે ફળ આપે છે. અથવા ખીજીરીતે ફળ આપે છે. 'संसारमावन्न- संसारमापन्नास्ते' संसारमा भ्रमण ક્રુરતા એવા તે કુશીલ 'परं परं परं परम्' वधारेमा वधारे दुन्नियाणि - दुर्नीतानि' हुण्ड त्याने अर्थात् याने 'बंधति य वेदंति - बध्नन्ति च वेदयन्ति' मधे छे भने योताना પાપ ક્રમ નુ ફળ ભાગવે છે. ૪ સૂત્રા—કમ પેાતાનું કુળ આ લેાકમાં કે પરલેાકમાં આપે છે. સંસારમાં ભ્રમણ કરતા જીવો એક જન્મમાં અથવા અનેક જન્મામાં એક એકથી ચડિયાતાં પાપાના અન્ય કરે છે અને વેદન કરે છે. ઝા टीडार्थ- —આ લાકમાં એટલે કે આ ભવમાં જે અશુભ માતુ ઉપાજન થયુ. હાય, તેનું ફળ આ ભવમાં જ મળે છે, એવી કોઈ વાત નથી, શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy